Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 37
________________ चरित्र नरवर्म मौहारमैनाहरंतो । नैवाददाना गृहिजाजनानि ॥ ३ ॥ पट्यंकमासंदिकर्मुडाहाना । गेहे निषद्यां च न संदधानाः ॥ याजन्मतः स्नानमनाचरंतः । स्वदेहशोनां परिवर्जयंतः ॥ ४ ॥ अत्युग्ररूपं यतिपालनीय-मौचारमष्टादशधां दधानाः ॥ त्रिगुप्तिगुप्ताः समितीश्च पंच । प्रपंचयंतश्चतुरावधानाः ॥ ५ ॥ नवापि तत्वानि विचारयंतः । सिहांतसिंधुं हृदि धारयंतः ॥ नत्सर्गमार्गेऽप्यपवादमार्गे । विचारवंतो विगतप्रमादाः ॥ ६ ॥ कुर्वत जच्चैदिविधं तपोऽपि । सर्वक्रियायां बहुधा विधिज्ञाः ।। हृ. हाणिकायैरपि संवहंतः । स्वाध्यायपीयूषरसं पितः ।। ७ ।। परोपकारप्रवणाः स्वसत्त्वा-ऽनुरूपयनायतमानचित्ताः ॥ समस्तविध्वस्तकुकर्मयोगाः । साधुक्रियासु प्रबलोपयोगाः ॥ ७ ॥ ममत्वमा यामदमानलोग-क्रोधादिभावारिंगणं जयंतः ॥ संत्यक्तसंगा अतिशांतदाताः । सर्मकर्माचरणे. न कांताः ॥ ५ ॥ प्रबोधयंतो जाविकांबुजानि । सचक्रहर्ष परिपोषयंतः ॥ मोहांधकारप्रसरं हरतो ।। महःस्वरूपा नुवि जानुरूपाः ॥ ए. ॥ चंडोपमानाः कृतसन्चकोर-प्रमोदपूरा वरतारकेशाः ॥ मेरूपमा. निश्चलचित्तवृत्त्या । निराश्रयत्वादनिलोपमानाः ॥ १ ॥ अधृष्य नावेन मृगारिकल्पाः । || शौंडीर्यचर्यानिरत्रस्तभावाः ।। गंभीरजावेन पयोधितुल्याः । सर्वसहत्वेन वसुंधराभाः ॥ २ ॥ शि

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60