Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नरवर्म वसंख्येषु । स्वयं चरमणोंतिमः ।। एकरज्जुप्रमाणेन । विद्यते सागरो महान् ॥ ६६ ॥ प्राच्यां मु बन क्तं युगं तस्मिन् । पश्चिमायां तु संबिला ॥ दुर्घटो हि मियो मेलः । कल्लोलाहतयोस्तयोः॥ ६७ ॥
असंख्याते गते काले । योर्मेलोऽपि देवतः ॥ युगबिद्रे संबिलायाः । प्रवेशो दुष्करो यथा ॥६॥ ३३ तथा कोमिनिर्बादं । प्रेर्यमाणस्य देहिनः ॥ अपारे जवपाथोधौ । दुर्खनं मानुषं जनुः ॥ ६ए।
शति युगदृष्टांतः ॥ श्रय परमाणुदृष्टांतः-स्तंनं सुरः कोऽपि महांतमेकं । खमानि कृत्वा च वि. चूर्य पूर्ण ॥ ततः स चूर्ण परमाणुरूपं । चिक्षेप सर्व नलिकांतराने ॥ ७० ॥ शीघं स गत्वा सुरशैलचूलां । ददौ महाफूत्कृतिमैकवारं ॥ ययुस्ततो वातवशेन नुन्ना । दिशो दिशं ते परमाणवो द्राक् ॥ ११ ॥ देवो वा दानवो वा पुनरपि परमाणुनमून मेलयित्वा । स्तनं तैरेव कुर्यादपि विधिवशतः काकतालीयनीतेः ॥ मानुष्याजष्ट एष प्रबलबलमहामोहराजस्य वश्यः । सर्म मानुषत्वं प. रमिह लानते नैव जीवो जवेऽस्मिन् ॥ १२ ॥ दृष्टांतमालानिरनिराप्य । सन्मानुषत्वं जिनधर्मयु क्तं ॥ निमेषमात्रोऽपि विवेकविड़-धर्मप्रमादो न कदापि कार्यः ॥ १३ ॥ मानुष्यजन्मन्यनि. पता या । रसालसालोपरि मंजरी सा ॥ तत्रापि यो रम्यविवेकपोषो । निस्सीमभाग्यावसरः स जं.

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60