Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नखर्म कार्कपत्रनिःश्रीक-वदनं धरणीधवं ॥ मंत्री स्माह प्रजो चिंता । क्रियते किं नवादृशैः ।।४।। जन एकः पुत्रस्तवाद्यापि । विद्यते मम सद्मनि । पूर्वसंकेतमाख्याय । राज्ञः संस्मास्तिो हृदि ॥ ४ ॥
शीघमोकारितस्तत्र । तां सभां प्रविशन्मुदा ॥ निजाकृतेविलासेन । लोकांस्तोषयतिस्म सः ॥४३॥ सर्वराजनकादिष्टो । राधावेधस्य कर्मणि ॥ स सिंह श्व निःदोभो । गत्वा स्तंगतले स्थितः ॥४॥ बध्वा परिकरं सम्यक् । बाणमोकृष्य निश्चलः ॥ अधोमुखस्तैलपात्रे | चक्रघ्रमणमैदत ॥ ४५ ॥ श्रीमालिपर्वताद्यास्ते । पार्श्वस्थाः स्खलनां व्यधुः ॥ नदस्तासिः कलाचार्यः । पुरोऽस्थातर्जनापरः ॥ ४६ ।। राधाया वेधर्मकरो–देयं गुणनिकामिव ।। अथवा दुष्करं किं स्यात् । सदत्यस्तकलाय. तां ॥ ४ ॥ कन्या सा वरमालिकां पुलकिता कंठे न्यधादर्षणं । पुष्पाणां विदधुः सुरा जयजया रावं जना निर्ममुः ।। राजा मंत्रिवरस्तथा परिकरो जज्ञे महानंदलू-विद्या कस्य न विस्मयाय - वने हज्जागरूका जवेत् ॥ ४० ॥ वर्यः कृतार्थः ससुतः सराज्यो । जज्ञे स्वयहिं तनयोत्तमाय ॥ स्तुत्वेति राजार्पितराज्यनारः । सुरेऽदत्तोऽजनि सौख्यत्नागी ॥ ए ॥ राधावेधर्मतीवदुष्करम, कृ. वापि केचिनरा । जायंते सुखभाजनं परमेहो मानुष्यजन्मोनिनः ।। जीवो दुर्ललितः सदा निपति

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60