Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 39
________________ नरवर्म भविकांबुजानां ॥ सुधोपमानो विबुधव्रजानां । पोतो जवाब्धौ पततां जनानां ॥ २॥ सिघांत एषः । बनवतकर्मजालो । वस_वश्यं हृदयांतराले ॥ यस्य प्रसन्नीकृतमानसस्य । स एव धन्यः सुकृती कृती च॥ ३ ॥ अदेवदेवौ कुगुरुं गुरुं वा । कुधर्मधर्मावहितं हितं वा ॥ गुणागुणौ वा बहुपापपुण्ये । न वेत्ति जंतुः समयेन हीनः ॥ ४ ॥ जिनप्रणीते शुनधर्ममार्गे । विश्वत्रयोद्योतिपदार्थसाथै ।। जी. वादितत्वे च तथेति बुधिः । संजायते जव्यजनस्य भाग्यात् ॥ ५ ॥ देवे गुरौ श्रीसमये नरेश । शंकादिदोषाऽकलुषीकृतस्य ॥ संपद्यते या प्रतिपत्तिरुच्चैः । सम्यक्त्वमेतत्प्रवदंति विज्ञाः ॥ ६ ॥ त्रै लोक्यपद्मोदयकारकेऽस्मिन् । सम्यक्त्वतत्वे सति ये पदार्थाः ॥ पाल्याः प्रहेया श्रय लिंगजूताः । संक्षेपतस्तान कथयामि राजन् ॥ ७ ॥ अविहजयणा ६ चन सहहण उ तिलिंगं ३ दसविणय १० तिसुधि ३ पंचगयं दोसं ५ अपनावण सण ५ लकणपंचविहसंजुत्तं ५ बनावणानावि यं च ६ ठाणं श्य सत्तसहितकणनेयविसुद्धं च सम्मत्तं ॥ जीवादितत्वेषु सुसंस्तवो यः । सेवा सुदृष्टिवतिनां न संगः ।। नत्सूत्रनाजां च कुदर्शनानां । श्रघा चतुर्धा परिपालनीया ॥ ७ ॥ पहे. प्रणीतगमन्नंगनयानुयोग-सुश्रूषणं प्रतिदिनं जिनधर्मरागः ॥ श्रीमज्जिनेषु जिनधर्मरतेषु वैया

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60