Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 29
________________ नवर्म: तस्यामपत्रे नृपतौ विनष्टे । सर्वी पुरी ब्राम्यति पंचदिव्ये ॥ न कोऽपि जज्ञे नृपपदयोग्य-स्तत. स्तदोगदिनुमूलदेवं ॥ २५ ॥ राज्याभिषेकं कृतवांस्तदास्य । जयध्वनिः खे त्रुवि विस्तृतश्च ॥ श्री. मुलदेवोऽजनि चूमिपालः । किमन्यथा दैवतगीनवेन्नु ॥ १६ ॥ जातं दिनैः सप्तगिरस्य राज्यं । २७ स्वप्ने समानेऽपि सहस्रनागं ॥ श्रुत्वा ततः कार्पटिको विषणो । हा स्वप्नरत्नं चणकैरहारि ॥ ७ ॥ दाराम्लं बहुवातिकं कवलयन भोज्यं जमो निकुक-स्तत्स्वप्नाय पुनः पुना रचयते स्वापं तले शी. तले ॥ श्वं खेदगतः कदापि जनते स खममेतत्परं । व्रष्टो मर्त्य नवात्पुनर्न लनते जीवो जवं मानुषं ॥ २० ॥ अथ राधावेधदृष्टांतः-पूर्वमिंडपुरे जज्ञे । राजा दत्तो दयान्वितः ॥ पोषणापान नाज्जातः । प्रजानां जनकोपमः ॥ १ ॥ ज ाविंशतिस्तस्य । श्रीमालीप्रमुखाः सुताः ॥ कैलासप्रतिबिंबेन । रुदा द्विगुणिता श्व ॥ २॥ कल्पमस्य शाखाव-ऊझिरेऽनेकशः प्रियाः ॥ एका ऽस्य मंत्रिसूः पत्नी । पाणिग्रहदिनेदिता ॥ ३ ॥ अथान्यदा ऋतुस्नातां । गवादस्थां पितुर्गुहे ॥राजपाटीं वजन् राजा । तामपश्यत शची श्रियं ॥ ४ ॥ पपड पुरुषं केयं । सोऽवक देवं तव प्रिया ॥ ततो रात्रिं तया साई-मवसन्नृपपुंगवः ॥ ५ ॥ तस्याः कुदो नाग्ययोगा-पुण्यपात्रर्मवातरत् ॥

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60