Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नरवर्मः एव जेया । इति प्रणीते स तथा च लमः ॥ ७ ॥ लोनाघातमतिस्ततः स तनयो जेतुं प्रवृत्तः सः चमिनां । दैवात्सोऽपि कदा घुणादरवशात्प्राप्नोति राज्यं पुनः ॥ जीवोऽयं भववारिधौ निपतितस्तत्रामि.
तां घोलनां । नानाकष्टकरां गतस्तदपि नो यो नृतामनुते ॥ ए ॥ अथ रत्नदृष्टांतः-श्रेष्टी पु. राऽब्रुघ्ननामधेयो । नैकानि रत्नानि महार्थभांजि ॥ श्रासन गृहे तस्य परं स तेषां । मोहात्सदा विक्रयमीहते न ॥ १० ॥ देशांतरे सोऽगमदैन्यदाथ । रत्नानि निष्कास्य तदीयपुत्राः ॥ सर्वाणि वै. देशिकवाणिजानां । समर्पयामासुरेनल्पमूल्यैः ॥ ११ ॥ ततो गृहे पर्वदिने प्रचक्र-रूचं ध्वजास्ते धनकोटिमानाः ॥ यहाऽचलायाः श्रिय एतदेव । फलं जनैः कीर्तिरवाप्यते यत् ।। १२॥ धनः स्वगेहे समये समेतो । रत्नानि स्वीयानि न पश्यतिस्म ॥ ततः स पब सुतान समस्तान् । तेऽप्यूचु. रेस्मै सकलं स्वरूपं ॥ १३ ॥ कोपारुणांगस्तत एष ऊचे । रेरे कुपुत्रा रचितं किमेतत् ॥ रे यात यातालमेलं नवजी-रत्नविना नांगमनीयमैत्र ॥ १४ ॥ रत्नालोकपरास्ततः प्रतिदिशं सर्वेऽथ तस्यांगजा । जग्मुस्तेऽपि कदापि दैववशतस्तान्याप्नुवंति चिरं । स्नानं नरजन्म मोहवशतो हा हारितं हेलया । नौसाद्येत पुनश्चतुर्मतिमहो जीवमद्भिर्भृशं ।। १५ ।। अथ स्वप्नदृष्टांतः

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60