Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 30
________________ नवर्मः कोऽपि गर्नतया जीवः । शुक्तौ मौक्तिकवत्तदा ॥ ६ ॥ तदा नृपोक्तसंकेतान् । प्रसादांश्च दिनं च। न तत् ॥ थापृच्छ्य सचिवः पुत्रीं । पत्रे मंत्रमिवालिखत् ।। ७ ।। पुत्रं सुरेंद्रदत्ताख्यं । पूर्वाशेव दिवा । करं ॥ प्राप्ते काले प्रसूता सा । स्वजनप्रमदप्रदं ॥ ७ ॥ पर्वतामिकबहुल-सागरास्तद्दिनेऽपरे ।। जा झिरे गृहदासीभ्यो । दिग्न्यस्तारा श्वांगजाः ॥ ए॥ तैर्मिनरूपकैः सार्ध । क्रीमां कुर्वन निरंतरं ।। रेजे सुरेंद्रदत्तोऽसौ । जयंत श्व सुंदरः ॥ १० ॥ कलार्थमन्यदा मंत्री । कलाचार्याय तं ददौ ॥ अन्ये राजसुतास्तत्र । न्यस्ताः संति पुरैव हि ॥ ११ ॥ ते सौख्यलालिता मत्ता । महादुर्ललिताः । सदा ॥ न कुर्वति कलान्यासं । स्वेदाचारविहारिणः ॥ १२ ॥ किंचिदंतमाचार्य । संमुख तामयंत्यैमी ॥ न सहते वचोमात्रं । ही दुर्जेया मदा यतः ॥ १३ ॥ गृहे गत्वा जगदुस्ते । मातृभ्यो नि. जतामनं । चुक्रुशुस्ता अपि भृशं । कलाचार्य रुषाकुलाः ॥ १४ ॥ नपेदते कलाचार्य-स्तानु न्मादवशंवदान् ॥ बुरिका कांचनस्यापि । क्षिप्यते किं निजोदरे ॥ १५ ॥ कलाचार्य जगौ मंत्री। तथा ताड्यः स्वपुत्रवत् ॥ यथा जानायैयं मंछ । स्वनामसदृशाः कलाः ॥ १६ ॥ स विनीतः क. लान्यासं । प्रचक्रे गुरुतामितः ॥ जायते हि कलावृश्य । विनयो मुख्यकारणं ॥ १७ ॥ अनध्याया

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60