Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 28
________________ नरवर्म धूर्तेषु धूर्तः सरखो हितेषु । मुग्धेषु मुग्धश्चतुरेषु ददाः ॥ निजैर्गुणैश्चित्रितविश्वलोकः । श्री. चति मूलदेवोऽजनि राजपुत्रः ॥ १६ ॥ नमी ब्रमन् पादवलेन वृत्तिं । कुर्वन मठे कार्पटिकेन साई ॥ सुष्वाप चंद्रं वदने विशंतं । स्वप्ने ददर्शेष समं च तेन ॥ १७ ॥ अथोचितः कार्पटिकः प्रजाते । स्वप्नं जगौ कार्पटिकवजानां ॥ तेऽप्याहुरस्मै शशिसंनिकाशं । लब्धासि जो रोट्टकमेंकमत्र ॥ १७॥ मध्याह्नकाले स गतोऽथ भिदा । ससर्पिषं रोट्टकमेकाप ।। चखाद तुष्टोऽजनि खंडतो वा । संतुध्यति श्वा न तु केसरीशः ॥ १५ ॥ श्रीमूलदेवः श्रुतिशास्त्रविझो-पाध्यायपाधै फलदानपूर्व ।। स्वप्नं नाणत्वा फलमोपप्रत । स प्राह राज्यं जविताऽचिरात्ते ।। १०॥ आनंद्य तदाक्यमथो पुरांतनिदाप्तकुटमाषकणैर्गुणझः ॥ मासोपवासादितपःकृशस्य । सोऽकारयत्पारणकं सुसायोः ॥ २१ ॥ स. द्भावतः कास्तिपारणस्य । श्रीमूलदेवस्य ननोंगणस्था ॥ देवांगना कापि बजाण हृष्टा । जो भोग युक्तं हि वरं वृणीष्व ॥ २२ ॥ प्रोचैर्जगौ तांप्रति मूलदेवः । सहस्रहस्तीं विराजमानं ॥ प्रयत्न राज्यं गणिकां गुणाब्यां । तां देवदत्तां मम देहि देवि ॥ २३ ॥ नविष्यतीदं ध्रुवमेव सर्व । प्रोच्येति याता निजमोस्पदं सा ॥ ययौ दिने सप्तमके स मुल-देवोऽस्तकंपां नगरी च चंपां ॥ २४ ॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60