Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 24
________________ नवमे स्थितो राजपथे नृपेण ॥ दृष्ट्वा समाकास्ति यात्मपार्श्वे । संजाषितः स्नेहगिरोपलक्ष्य ॥ ५॥ चरित्र उक्त्वा स्वरूपं निज़माह सोऽथ । नाय प्रतिज्ञां परिपालयस्व ।। इति प्रणीते नृपतिर्यगादीत । जो प्रार्थयस्वेष्टवरं द्विजन्मन् ।। ७६ ॥ पूर्व निजे सद्मनि नृप भोजनं । दीनारमेकं च ततः प्रयत्न मे ॥ एतत्समग्रे गरतेऽपि दापय । ममत्वगावं परिकल्प्य नृपते ॥ ७ ॥ नुक्ते समग्रेषु गृहेषु राज-नहं पुनः सद्मनि तावकीने ॥ भोदये दमानाथ तथादिश त्वं । सर्वे हि लोके जवतु ममैवं ॥ ७ ॥ राज्यादिकं मार्गय तुबमेतत् । किं मार्गित कार्पटिक त्वयात्र ॥ विनो समाकर्णय मामकीनो-दरे भृते संभृतमेव सर्व ॥ जए ॥ तं भोजयित्वा निजनोजनेन । दीनारमेकं प्रददौ नरेंऽः ॥ एतत्पु. नर्दापयतिस्म तस्मै । राजांगनामंत्रिमुखस्ववर्गात् ॥ ५० ॥ स जोजनं सर्वगृहेषु कुर्वन् । तथाविधं स्वादमवाप्तुकामः । पुनः पुनश्चिंतयतिस्म चक्रि-गेहे कदा वारक एष्यतीति ।। ५१ ॥ यदत्तस्य सुदुर्लभः पुनरपि श्रीचक्रिणो वारक-स्तन्नाशितसारमानुषभवो जीवो भवे पर्यटन । नानायोनिविमंबनाविनटितस्तां दुःखमिं गतो । दुःस्थेनेव निधि दहा न लगते यो भवं मानुषं ॥ ५॥ चुल्लकशब्देन देशीनाषया गोजनमुच्यते, इति चुल्लकदृष्टांतः ॥ अथ पाशकदृष्टांतः

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60