Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 13
________________ नवर्मः तेन ॥ येनात्मना हा सुकृतं कृतं न । स केन वार्यः कुगतौ यियासुः ॥ ५ ॥ संसारपाशो नरके नति निवासः । शिष्टेषु हासः सुकृतस्य नाशः ॥ दास्यावकाशः कुयशोविलासो | भवंति नृणां विषया. निषंगात् ॥ ६ ॥ तदा कलावान गुणवान सुधीमान् । हीमान यशस्वी सुखमारमावान् ॥ पुण्यप्रनावान बहुलाग्यभंगिमान । जंतुर्यदि स्यात्सुकृते त्वरावान् ॥ ७ ॥ पुण्यैकसारं नरजन्म येन । हा हारितं मोहवशंगतेन ॥ अजागलस्थस्तननिष्फलेन । तेनाऽपरं किं विहितं नरेण ॥ 1 ॥ मातुः सपनी विगताऽपराधयो-यद्यावयोर्दुष्टमतिर्विषं ददौ ॥ कौटिट्यपूर्णे भववासवेश्मनि । कः कस्य विश्वासमुपैतु धिग्नवं ॥ नए ॥ माता पिता मित्रकलत्रपुत्राः । स्वसृस्नुषाबंधुपितृव्यकुल्याः ॥ सर्वे स्वकार्येऽमृतकुंजतुल्या । विना स्वमर्थ खलु जन्मशल्याः ॥ ५० ॥ निष्कारणं बंधुरयं मुनीश्वरो । नानुग्रहं चेदकरिष्यदावयोः ॥ अज्ञाननाजोर्विषमूर्जनायुजोः । शुग्नं भवेत किं कुगति प्रपन्नयोः । ॥ १ ॥ कायेन कर्तुं वचनेन वक्तुं । चित्तेन यचिंतयितुं न शक्यं ॥ विधिविधत्ते तदपीह सद्यः । संसारचक्रे ब्रमयंश्च जंतून ॥ ७२ ॥ विनाव्य नावेन नवस्वरूपं । जज्ञे मनो वां चरणग्रहाय ॥ गु. । रोः स्फुटीभूतविवेकनेत्रा । जवांधकूपे हि पतंति नैव ॥ ए३ ॥ व्रताय ताताऽनुमति प्रयबे-त्युक्ते

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60