Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 17
________________ नरवर्मः पौरुषं सः ॥ किं वास्य नेष्टं निजजीवितव्यं । न वेत्ति मां किं चमरेंद्ररूपं ॥ २१ ।। श्वं प्रजब्पन् जन परिवार तै-स्तन्मंत्रिकटपैत्रिदशैरगाणि ॥ स्वनावसृष्टौ किमिति प्रभो ते । कोपोऽतिमानं परनिं दनं हि ॥ १५॥ नेष्टार्थमाप्नोत्य विमृष्ट कार्ये । जंतुः प्रसक्तो विपदां पदं स्यात् ॥ कृत्वा निवृत्तिं प. रिपालय स्वां । साम्राज्यलक्ष्मी चमराधिनाथ ॥ २३ ॥ वं तदुक्त्या हविषा कृशानु-रिवैष ज. ज्ज्वाल महातरस्वी ॥ रेरेऽधमास्तेन सुराधिपेन । किं लंचिता यूयमपि प्रकामं ॥ २४ ॥ अत्यंत. जीर्णडुमवदाणेन । तन्मानसर्वकष एष गत्वा ॥ तं पातयित्वा तमागतोऽह-मीदध्वमीदध्वमिद स्थिता नु ॥ २५॥ सोत्साहवाक्यं परिजटप्य गेहे-नर्दीव सर्व तृणवदिजानन् ॥ निवार्यमाणः खपरिवदेन । सगर्वचेताश्चमरश्चचाल ॥ १६ ॥ कोपेन कंपारुणकाययष्टि-रकालसंध्यां प्रययन पृथिव्यां ॥ एकावलीहारममुं निधाय । कंठेऽतिकुंठश्चमरश्चचाल ॥ २७ ॥ पादाय पाणौ परिचं महांत-मुलालयनंतकवकरालः ॥ अमंगलैर्दुःशकुनैर्निवार्य-माणोऽपि मोहाचमरश्वचाल ॥१०॥ रिपोर्जये व्याधिहतो सुधर्म-कार्य न कार्यों विदुषा विलंबः ॥ सीव मानी विजिगिषुरेष । प्रो. त्तालवेगश्चमरश्चचाल ॥ २५ ॥ कार्ये स्वसिहि विषमामपेक्षे । जयोऽजयो वा यदि कर्हि चित्स्यात्॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60