Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
१६
नखर्म तदा शरण्यो मम कोऽत्र जावी - त्यचिंतयत्रीचमराधिनाथः ॥ ३० ॥ स सुमारे नगरे ददर्श । चरित्र ज्ञानेन वीरं प्रतिमापन्नं || गत्वा प्रणम्य माह नाथ | भृया ममालंबन मिष्ट सियै ॥ ३१ ॥ इवं परित्रापदं विधाय । श्री वीरनाथं गगनांगणेऽथ || घोरांधकाराकृति योजनानां । निर्माय लदं वपुरुत्पपात || ३२ || हुंकारनादैर्जगतीं प्रकंपयन् । स्वगर्जनोत्तर्जित किन्नरासुरः । ब्रह्मांमजांमं परितो विज्ञावयन् । संवस्तदेवं पुरमाप वज्रिणः || ३३ || पद्मानवद्यार्णव वेदिकायां । तस्यां विधाय क्रममेकमुचैः ॥ कृत्वा द्वितीयं दरिसंसदंत - इचुक्रोश शक्रं बहुधा कुवाक्यैः || ३४ ॥ सहासमिंद्रोऽवधिना विनाव्य । समागतं तं चमरेंद्रमत्र || सस्मार लार्कनिभं स्त्रवज्रं । मुमोच तस्योपरि तूर्णमेव ॥ ३५ ॥ सहस्रधारं कुलिशं विलोक्य । प्रकंपमानो जयविह्वलादः ॥ प्रत्याकुलोऽधोमुख ऊर्ध्वपादः । पलायनं सत्वरमेव चक्रे || ३६ || एकावलीदारममुं न कंठा -द्वयेन नश्यन् पतितं विवेद | शरीरसंक्षेपमतीव कुर्वन् । कुंथूपमो वीरपदांतरेऽस्थात् ॥ ३७ ॥ श्रीवीरनिश्रासमुपागतं तदा । विज्ञाय शक्रो विषसाद चेतसि । साधर्मिको हा मयका विराधित- स्ततोऽस्य पृष्टौ सहसा चचाख सः ॥ ३८ ॥ व्यादाय वज्रं स्वकरे बिमौजा । ध्याश्वास्य तं निर्भयमाशु चक्रे ॥ स निर्गतो वी

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60