Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 16
________________ नखर्मः नेन । सम्यक्त्वलानो नविता तवाशु ॥ श्रुत्वेति सूरि प्रणिपत्य देवः । प्रहर्षितो धाम निजं जगा । म ॥ १२ ॥ गतेऽथ देवे प्रणिपातपूर्व-ममुष्य हारस्य मया च पृष्टः ॥ नत्पत्तिहेतुं तत थादरेण । प्रत्याह सूरिः शृणु नावसार ॥ १३ ॥ पृथ्वीपुरंध्या मुकुटोपमानो । महीधरो विंध्य इति प्रसिधः॥ तले तदीये शतधा समृद्धं । पुरं शतहारमुदारमस्ति ॥ १४ ॥ हंसालिवनिर्मलपदयुग्मो । वटव. विस्तृतरिशाखः ॥ त्रिनेत्रवत्तत्र स ऋतिभाजी। श्रेष्टी विशिष्टोऽजनि पूरणाख्यः ॥ १५ ॥ श्रियं समग्रां प्रतां समस्तां । प्राचीनपुण्यप्रनवां विन्नाव्य ॥ अतस्तदर्जाविधये विधिज्ञः । स तापसानां जजतिस्म दीदां ॥ १६ ।। नैकानि तीवाणि तपांसि कृत्वा । पर्यंतकालेऽनशनं विधाय ॥ मृत्वाऽथ जज्ञे चमरायचंचा-सद्राजधान्यां चमरेंड एषः ॥ १७ ॥ तत्रावतीर्णः स नवस्तदानीं । गवेषयन्नु _वं ददर्श ॥ शक्रं सुधर्मासदयासनस्थं । स्वमस्तकस्योपरि वर्तमानं ॥ १० ॥ प्रनृत्यमानैः परि. तः सुपात्र-गंधर्वगीतैश्चलचामरौधैः ॥ सामानिकश्रेणिनिजांगरद-मुख्यैरनेकैस्त्रिदशैः परीतं ॥१५॥ युग्मं ॥ तत्कालसंजातकरालकोप-ज्वालावलीशुष्कविवेकवृतः ॥ जगाद देवान्निजकानमात्यकल्पाननल्पान धृतमानसानुः ॥ २० ॥ किमेष भो तिष्टति मे शिरःस्थो । जानाति किं नो निज.

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60