Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 14
________________ नवयुवान्यां स पिता बनाए । पुत्रौ भवद्भयां सरलाशयान्यां । ज्ञातं न घोरं चरणं व्रतस्य ॥ ५४ ॥ चरित्र मोहप्ररोदः प्रसरन्निवार्यः । स क्रोधयोधो हृदये न धार्यः ॥ मानो न मान्यो मदलोजमाया । दुःशीलजायाश्व यत्र हेयाः ।। ९५ ।। परीषहा यत्र सदैव सह्या । न चित्तवृत्तिर्विषयेषु योज्या ॥ या१२ जन्म चर्या बहुधा तपस्या | न क्वापि कार्या ममतावयस्या || ६ || दुःपाल्यशीलं परिपालनीयं । वैराग्यरत्नं हृदि लालनीयं || नृमीव सर्वसहता विधेया । हास्यादिषदको पचितिः प्रहेया ॥ ९७ ॥ महाव्रताऽमर्त्यनगातिनारो | विश्रामवर्जे शिरसैव धार्यः ॥ निाशनं नृशयनं नवीन — ध्यानानु · संधानमदो सदैव || ८ || इत्येवमादिप्रचुरप्रकारा - श्रास्त्रिरामारमणीयहाराः ॥ शिरीषपुष्पाधिकसौकुमार्य - वयां नवद्भयां नु कथं प्रपाल्याः || ९ || स्नेहावलिप्तेन जयाधिपेन । संजल्पaste विकल्पना || युवां नमंतौ नवदावनीदां । विइतिमि जनकाय चक्रतुः ॥ १०० ॥ जातानि यानि नरके परतंत्रनावा - ददुःखानि तिर्यगुदयेऽपि सुदुस्सहानि ॥ मानुष्यजन्मनि कुदेवगतौ च तानि । सोढानि नाथ कथमव भवे भ्रमद्भयां || १ || तस्मान्न दुःखैः परितप्यतेंगी । प्रयाति तृप्तिं न सुखैरनंतैः ॥ तत्तात चारित्रवशेन सह्यं । पापापदं दुःखमपि प्रशस्यं ॥ ५ ॥ मूर्ध्ना सु

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60