Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ नरवर्म पंचालजालंधरौ ॥ कवं कुंकणवबलाटमलयश्रीसिंधुसौवीरका-निबं देशगणानहं ददृशिवान् । ब्रम्य वृमि चिरं ॥ ४० ॥ दृष्टानि कौतुकशतानि किमेषु वच्मि । हारं गृहाण नृप कौतुकसर्वसारं ॥ श्रादाय वीदय च तोमलकप्रमाण-सवृत्तमौक्तिकमयं नृपति हर्ष ॥ ४१ ॥ भो मित्र कुत्र ज्रमता त्वयाप्तो । हारः श्रिया लध्धयशोविहारः ।। इति प्रणीते प्रणिपातपूर्व । स्पष्टं स ाचष्ट न. रेश्वराय ॥ ४२ ॥ योगेन योगी सुधिया नियोगी। जोगेन जोगी प्रमितिः प्रयोगैः॥ नृपेन सेना विनयेन सूनु-झानेन देही ऽविणेन गेही ॥ ४३ ॥ ज्ञात्वा श्रियोऽपि व्यवसायमूला । अतस्त. दर्थ विहितप्रयत्नः ॥ देव त्वदीयां प्रणतिं विधाय । देशांतरे संचलितस्ततोऽहं ।। ४४ ॥ युग्मं ॥ द्विरेफदं मकरंदहेतो-र्वने वने याति यथा जवेन ॥ पुरीपुरश्रीनगराकरेषु । तथाहमर्थार्जनवां व्यागां ॥ ४५ ॥ अथ व्रजन पूर्वदिशंप्रतीश । भीतिप्रदश्वापदनादपूर्णी ॥ संसारचक्रे गुरुकर्मजीव । श्वाऽटवीं डोपदिकां पपात ॥ ४६॥ शुष्कोष्टता स्तृपया जलार्थी । ब्रमन्ननवोदयवृष्टिरूपं ॥ अ. शेषदोषोदयवर्जितांगं । निवारयंत विषयप्रसंग ॥ ४ ॥ प्रदालयंतं जनपापपंकं । प्रमादवादे वि. हितानिशंकं ।। विस्तारयंतं सुकृतप्रयोगं । गुणंधराख्यं गुरुमाबुलोके ॥ ४॥ युग्मं ॥ मरुस्थलीक

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60