Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ नरवर्म प्रदं शुन्यु शृणु कथ्यमानं ॥ २७ ॥ तश्च-श्रीपद्मप्रजजन्मजातसुखमान्यनिर्मितस्वःपुरी । श्री. ननि महीरजिनेशपारणरणत्कीर्तिश्रिया सुंदरी ॥ कौशांबीति पुरी सुधर्मजनतागसात्कलेर्जित्वर । गो. गीव्रजसंगतः फणिपतिश्रेयः पुरीसोदरी ॥ १७ ॥ गुणालिरत्नावलिवीचिमाली । कुलांबुजोल्लास । मरीचिमाली ॥ अलीकनालीकरमाहिमाली । नृपो जयाख्योऽजनि शीलशाली ॥ १५ ॥ चंडाशु. चंदाविव चारुरोची । दृशाविवान्योऽन्यसमस्वनावी ॥ यशःप्रतापाविव मूर्तिमंतौ। छौ तस्य राज्ञस्तनयावन्तां ॥ ६० ॥ अथेनकर्णाऽस्थिरसर्वजावा-अवस्वभावाच तदीयमाता ।। बाल्येऽपजावं जजतिस्म को वा । दैवस्थितिं चालयितुं समर्थः ॥ ६१ ॥ पित्रातिवात्सल्यवशेन तेन । विज्ञाय सन्या यमुख गुणौघं । निजांगसेवायुवराजरूपे । पदे प्रदत्ते युवयोस्तदानीं ॥ ६॥ मातुः सपत्नी निज. पुत्रराज्य-कृते विषोन्मिश्रितमोदकानि । निजेन पुंसा नवतोर्वनांतः-कीडावतोर्दापयतिस्म पा पा॥ ६३ ॥ प्रत्यंगमंतर्विषवासनावशा-ननाश चैतन्यमतीव दूरतः ।। किं राहुणा ग्रस्ततमे दिवा करे । प्रन्नाव मिर्नवति प्रजाजरः ॥ ६४ ॥ पुत्रस्वरूपं परिवारवाक्याद्-झात्वा नृपः खेदपदं बनव ॥ कलापति होनकलं विलोक्य । किं दासजावं भजते न सिंधुः ॥ ६५ ॥ शिदा कुशिष्येषु

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60