Book Title: Narvarm Charitram Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 9
________________ नरवर्म: पतरूमानं । मोहांधकारोच्चयन्नेदनानु ॥ संसारवारांनिधियानपात्रं । तं वीदय जातः प्रमदैकपात्रं चति ॥ ४५ ॥ अंतर्लसद्भावनरेण तुर्ण । प्रणम्य सूरि पुरतो निषणः ॥ तदाणिपीयूषरसेन सिक्त स्त्यक्तस्तदाहं तृषया छैधानिः ॥ २० ॥ अवांतरे कोऽपि सजानिविष्टः । सुरः स्फुरत्स्फारशरीररोत्रिः ॥ देवांगनादेवगणेन युक्त । श्राकर्णयन धर्मकथां व्यलोक ॥ २१ ॥ चित्राणः कटके पदोमणि मये कट्यां कटीसूत्रकं । पाण्योः कंकणयुग्ममंगदयुगं बाहुद्दयोर्दीपकं ॥ हारं वदासि कंपकंदलगतं अवेयकं कुंमले । श्रुत्यो लतले विशेषकमयो शीर्षे मणीशेखरं ॥ ५ ॥ तं वीदय पद्माकरवद्दि वाकरं । केकीव मेघं शरदं सितबदः ॥ चंद्रं पयोधिखि तत्दणं मे । मनो महानंदपदं बभूव ॥ ५३ ॥ मां वीक्ष्य देवोऽपि विकाशिहर्ष-प्रकर्षपूरैः परिपूरितांगः ॥ पप्रन सूरि नगवन क एष । दृष्टश्च हर्ष तनुते कुतो मे ॥ १४ ॥ श्रीसूरिरूचे त्रिदश त्वदीयो । भवांतरे यल्लघुबांधवोऽयं ॥ ते. नैष दृष्टस्तव हृष्टिदो हि । नेत्राणि जातिस्मरणं नजंति ॥ १५ ॥ कथं कथं नाथ ममैष बांधवस्त्वं तद् हुतं मे प्रकटीकुरु प्रभो ॥ ज्ञानांशुपूरै रविवत्तमश्चयं । हंतुं समर्था नविनां नवादृशाः ॥ ५६ ॥ दं स्वरूपं स्वयमेव देव । जानासि स्वीयावधिना तयापि ॥ सनास्थितप्राणिगणप्रमोदPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60