Book Title: Narvarm Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 3
________________ नरव ॥ श्रीजिनाय नमः॥ ॥ श्रीचास्त्रिविजयगुरुन्यो नमः ॥ ॥ श्रीनरवर्मचरित्रं प्रारभ्यते ॥ (काव्य) जपावी प्रसिक करनार-पंमित श्रावक हीरालाल हंसराज. (जामनगरवाळा) धादित्यादिमहामहःसमुदया यस्यैकदेशं श्रिताः । श्रीकल्पमकामधेनुमणयो यहानदास्य गताः ।। शुक्लध्यानधुराधृतां कथमपि श्रीयोगिनां गोचरं । श्रीमाईत्यपदप्रदायिपरमज्योतिस्तदेव स्तुवे ॥ १॥ संवेगवेगां नवधा वदंतीं । तत्वानि वाणी परिपीय यस्य ॥ सुधां मुघाहुर्विबुधाः स पार्थः । श्रीस्तंभनेशः शिवतातिरस्तु ॥२॥ श्रीवर्डमानं जिनवईमानं । श्रीगौतमेशं श्रुतदेवतां च॥ जपस्तुतिध्यानपदे विधाय । सम्यक्त्वसाराः स्वगिरः करोमि ॥ ३ ॥ सुरेषु शको मनुजेषु च की। नगेषु मेरुघुतिमत्सु सूरः । तारासु चंद्रो जुजगेषु शेषः । पयोनिधिः सर्वजलाशयेषु ॥ ४ ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 60