Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
संसञ्चिन्तितदानकौशलकलाकेलीधराणां वर ! त्वं किं कल्पतरो ! करोषि सततं दयू विनिःशकम् । विश्वेषां विकटप्रकोटिकलितक्रोधादराणां नृणां किं संपश्यसि नैव वीरचरणान संदर्शनात्कामदान ॥५॥ जन्तुत्राणकराय सर्वभविनामानन्ददानाय च ज्ञानानन्दमयाय नित्यमखिलध्येयाय गेयाय च । भव्यानां भवनाशनाय परमज्योतिःस्वरूपाय च श्रीवीराय जिनाय विश्वपतये नित्यं नमः स्तान्मम ॥६॥ गीर्यस्याऽस्खलितप्रचाररचना पीयूषवर्षायते संसाराम्बुधितारणे भगवतः पादोऽतिपोतायते । मानां भयभीमकूपपततां हस्तो वत्रायते सैष श्रीजिनकुञ्जरः परमसंशान्तिं विधत्तान्मम ॥७॥ चिन्तारत्नमतिप्रियं न भवति प्राज्यं न राज्यं तथा चक्रित्वं न मनोरमं मम तथा देवेन्द्रता नो प्रिया । नो रम्याणि भवन्ति मेतिहृदये हाणि वीरप्रभो ! किन्त्वेकं तव पादपद्मशरणं मे सर्वदा सुप्रियम् ॥८॥
इति श्रीसकलस्वपरसमयमानससरोवरवरराजहंसायमाननिःशेषान्तरङ्गवैरीभपञ्चाननायमानसकलभविभयदुस्तरापारवार्धिप्रवहणायमानश्रीमद्विजयनेमिसूरीश्वराचार्यवर्यचरणचञ्चरीकायमाणप्रवर्तकयशोविजयविरचितं
श्रीमहावीराष्टकं समाप्तम् ॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120