Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
घनाक्षरीसप्तकम्
प्रा. अभिराजराजेन्द्रमिश्रः
यद्धि जायते तदेव नश्यति स्वतोऽपि हन्त तविनाशसंविधानकं क्रियेत वा न वा संसृतेः स्वभाव एव दृश्यते तथाविधो हि शास्त्रयुक्तिरत्र सङ्गता श्रियेत वा न वा । तद् विचिन्त्य, चिन्तयाऽभिराज एष मुक्त एव यद्धि भावि, तद् भविष्यति धियेत वा न वा शम्भुरोहिनी कराम्बुजोपलालितस्य कस्य कीदृशं भयं, जगत् सुहृद् वियेत वा न वा ॥१॥ वाचया तपोऽर्जितं सहस्रशः पार्भका विनीय यत्नबोधिता रुजोडपनीय संस्कृताः संस्कृताब्धिवीचिलोललीलया विहृत्य हन्त जीवनं सदर्थितं सरस्वती समर्चिता । निन्दया छलेन कूटकर्मणा मृषावचोभिरुत्तमर्णतामदेन नो जनाः प्रवञ्चिताः कीर्तिता महेश्वरी यशस्करी पराम्बिकैव भोगकर्षणेऽसति प्रसह्य केऽपि नार्थिताः ॥२॥ भारवन्त उत्थिताः श्रुतं मया न जातु मेघ ! किन्तु सैन्धवं जलं निपीय खङ्गतो भवान्
सन्निपत्य केऽपि नो यशस्विनोऽभवन्निहाऽद्य किन्तु वृष्टियोगतोऽपि लोकसम्मतो भवान् । गर्जितैरपि प्रकामरोमहर्षणं तनोति बर्हिणां लुलायहस्तिनामुदन्वतां भवान् किन्तु कर्म तावकं प्रभावकं भवेल यद्धि जीवनैरजीवनैः कृतार्थजीवनो भवान् ॥३॥ सन्ति किन कानने शमीकरीरबर्बुरादिपादपा न तैः कदापि तद्यशो हि गीयते
२४

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120