________________
घनाक्षरीसप्तकम्
प्रा. अभिराजराजेन्द्रमिश्रः
यद्धि जायते तदेव नश्यति स्वतोऽपि हन्त तविनाशसंविधानकं क्रियेत वा न वा संसृतेः स्वभाव एव दृश्यते तथाविधो हि शास्त्रयुक्तिरत्र सङ्गता श्रियेत वा न वा । तद् विचिन्त्य, चिन्तयाऽभिराज एष मुक्त एव यद्धि भावि, तद् भविष्यति धियेत वा न वा शम्भुरोहिनी कराम्बुजोपलालितस्य कस्य कीदृशं भयं, जगत् सुहृद् वियेत वा न वा ॥१॥ वाचया तपोऽर्जितं सहस्रशः पार्भका विनीय यत्नबोधिता रुजोडपनीय संस्कृताः संस्कृताब्धिवीचिलोललीलया विहृत्य हन्त जीवनं सदर्थितं सरस्वती समर्चिता । निन्दया छलेन कूटकर्मणा मृषावचोभिरुत्तमर्णतामदेन नो जनाः प्रवञ्चिताः कीर्तिता महेश्वरी यशस्करी पराम्बिकैव भोगकर्षणेऽसति प्रसह्य केऽपि नार्थिताः ॥२॥ भारवन्त उत्थिताः श्रुतं मया न जातु मेघ ! किन्तु सैन्धवं जलं निपीय खङ्गतो भवान्
सन्निपत्य केऽपि नो यशस्विनोऽभवन्निहाऽद्य किन्तु वृष्टियोगतोऽपि लोकसम्मतो भवान् । गर्जितैरपि प्रकामरोमहर्षणं तनोति बर्हिणां लुलायहस्तिनामुदन्वतां भवान् किन्तु कर्म तावकं प्रभावकं भवेल यद्धि जीवनैरजीवनैः कृतार्थजीवनो भवान् ॥३॥ सन्ति किन कानने शमीकरीरबर्बुरादिपादपा न तैः कदापि तद्यशो हि गीयते
२४