Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________ अल्हाएइ / एवं ताणं दुण्हं कइ वि दिवसा गया / एगया नयरीए उज्जाणो को वि महप्पा परभावण्णू अणेगसीसगणपरिवारजुओ धम्मवएसदाणत्थं समागओ। पउरजणा य तस्स समीवे धम्मसवणत्थं समागच्छंति / तया तं सेट्टि तस्स महारिसिस्स पासे गच्छंतं पेक्खिऊण सुगो वएइ - "हे सेट्ठिवर ! जया तुम्हे तस्स साहुवरस्स समीवे वंदणत्थं गच्छिज्जाह तया सो महप्पा एवं पुच्छिअव्वो, मम बंधणाओ मोक्खो कहं होस्सइ ? सत्थेसु एवं सुणिज्जइ - परमेसरस्स अभिहाणकहणं पि जीवाणं मोक्खदायगं सिया / हं तु सया ईसरस्स नामं गिण्हंतो वि अज्ज जाव बंधणंमि कहं पडिओ म्हि ? छुट्टणोवाओ को अत्थि ? एवं मम एसो पण्हो तुम्हेहिं पुच्छियव्वो"। सो सेट्ठिवरो सुगस्स वयणं सुणिऊण अंगीकरिअ य साहुवरस्स समीवे गओ / उबएसं सुणिऊण पज्जंते सुगस्स पण्हो पुट्ठो / पराभिप्पायनाणकुसलो सो मुणिवरो अच्छीइं निमीलिऊण झाणंमि थिओ, न किं पि वएइ / तया सो सेट्ठी 'दोच्चं तच्चं पि पुच्छेइ, तया वि सो मुणिंदो मउणेण झाणेण य संठिओ, न किं पि बोल्लेइ / सेट्ठिवरो वि झाणत्थं महप्पं दठूण गिहमि आगओ। सुगो वि सेट्टि पइ उत्तरं पुच्छइ / सेट्ठी कहेइ - “हे पियसुग ! तव पण्डो मए जया साहुणो पुच्छिओ, तया सो नेत्ताई निमीलिअ झाणंमि संठिओ, न किं पि उत्तरं दासी। एवं दोच्चं तच्चं पि पुट्ठो, तह वि सो निच्चलो निच्चेट्ठो संजाओ न किंपि बोल्लीअ"। तया सुगो वि अवगयपरमत्थो पंजराओ छुट्टणाय रत्तीए नयणाई निमीलिऊण निच्चेट्ठो इव संजाओ। पच्चूसे सो सेट्ठी तं तहाविहं निच्चेटुं दट्टण, किमयं मओ त्ति निण्णेउं पंजराओ बाहिरं कड्ढिऊण हत्थेण तं पिअसुगं फासेइ, निच्चलं तं मयं ति नच्चा “हा! हा! एसो मच्चं पत्तो"त्ति बहं सोइऊण तस्स मरणकिच्चकरणत्थं गिहाओ बाहिं नेऊण, सुद्धभूमियले खड्डे किच्चा तम्मज्झम्मि तं ठविअ अणलमाणेउं घरम्मि गओ / तया सुगो वि गड्डाओ उड्डिऊण, रुक्खस्स साहाए उवविट्ठो / सेट्ठी आगओ समाणो तं सुगं तरुसाहुवविटुं पासिऊण कहेइ - "हे पियसुग ! किं तुमए कयं? कहं अहं वंचिओ म्हि ? कहं वा मओ व्व निच्चिट्ठो जाओ" / तया सुगो वि आह- "हे सेट्ठिवर ! तुमए तस्स महप्पस्स साहुवरस्स उत्तरं सम्मं नाऽवगयं, किंतु तेण महप्पणा अणेण पगारेण मम पण्हस्स उत्तरो दिण्णो / मए उ तव वयणं सोच्चा एवं चिंतिअं- सो महप्पा नेत्ताई निमीलिऊण झाणम्मि निमग्गो निच्चिट्ठो जाओ, तओ मोयणस्स उवाओ अयमेव त्ति / तेणाऽहं झाणत्थो इव इंदियाणं निग्गहं किच्चा चित्तंमि संलीणो निच्चेट्टो जाओ। तए अहं मच्चं पत्तो त्ति णच्चा चत्तो / एवं तेण साहुवरेण पंजरबंधणाओ जुत्तीए अहं उम्मोइओ। एवं इंदियाणं निग्गहकरणेण भवबंधणाओ जीवो वि छुट्टिज्ज, परमपयं च पावेइ / अहं पि वणम्मि गंतूण जहिच्छं पहुपायसरणेण जीवणं सहलं करिस्सामि''त्ति कहिऊण वणम्मि गओ सुहिओ य जाओ / / उवएसो - निग्गहो इंदियस्सेह, सुगस्स फलिओ जहा / तहा 'तुम्हे पयट्टेह, तंमि समाहिया सया' // इंदियाण निग्गहे महप्प-सुगाणं कहा समत्ता // -गुज्जरकहाए 1. द्विः त्रिरपि / 112

Page Navigation
1 ... 118 119 120