Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
उज्जमवाई कहेइ - "समावन्ने वि मरणे उज्जमसीलेण जणेण होयव्वं" । नियइवाई बोल्लेइ - "जइ एवं ता अंधारिए एयंमि अववरगे पाए हत्थे अ घसमाणा भमंता चिट्ठेह, उज्जमो फलं दाही" । तह वि सो उज्जमवाई पंडिओ खीणसरीरबलो तइअदिणंमि भित्तिनिस्साए भमंतो हत्थे पाए य घसमाणो पडतो पुणरवि घसंतो भमंतो दइववसाओ अववरगस्स कोणगे तत्थ पडिओ, जत्थ उंदुरस्स बिलं वट्टइ। तस्स हत्था बिलोवरि समागया । तओ रंघमज्झट्ठिओ मूसओ बाहिरं निग्गंतुमचयंतो दंतेहिं तस्स हत्थबंधणं छिदेइ, तया सो छट्रिओ समाणो नेत्तपडं पायबंधणं च अवसारेइ । सो तया अववरगे गाढयरतमेण किमवि न पासेइ । अस्स अववरगस्स दारं कत्थ अत्थि त्ति भित्तिफासणेण निरिक्खंतेण तेण कमेण दारं लद्धं । बाहिरओ पिणद्धं तं पासिऊण कद्वेण तं दारं मूलाओ उत्तारिअ बाहिरं सो निग्गओ। पच्छा देव्ववाइं पंडिअं पि बंधणाओ मोएइ ।।
पच्छण्णठाणे ठिओ कालिदासो सव्वं निरूवेइ । जया ते दुवे बाहिरनिग्गए पासेइ, पासित्ता ते घेत्तूण नियघरंमि गओ । सम्मं अन्नपाणेहिं सक्कारित्ता सम्माणित्ता य निवसहाए ते विउसे गहिऊण समागओ । भोयनरिंदं-कहेइ - "उज्जमेण जिरं, नियईए पराइअं"ति । जओ उज्जमवाई पंडिओ उज्जमेण छुट्टिओ, अवरो उज्जमाभावाओ न छुट्टिओ । जो नियइमेव पहाणं मन्नेइ सो पमाई कहिज्जई' । जत्थ पमाओ तत्थ खुहा पिवासा दुक्खं मरणं च अवस्सं संभवेइ । जो उज्जमं कुणइ सो कयाइ दुक्खाओ मुच्चइ, किं पि य फलं पावेइ । नियइवाई उज्जमेण विणा फलं न लहेज्जा । तओ उज्जमो पहाणो णायव्वो। तओ भोयनरिंदो उज्जमवाइपंडिअंदव्व-वत्थासणेहिं सम्माणेइ ।
तत्तओ पंचकारणसमुदाएण कज्जनिप्फत्ती होइ, तच्चेवं - "तंतुणो पडनिप्पायणसहावो, सो पडो कालेण होइ, पडनिप्पायणपउत्ते वि भवियव्वयानिओगेण पडो होइ, अन्नहा विग्घा चिअ हविरे । तंतुवायस्स उज्जमेण पडो हवइ, जइ कम्मं अणुकूलं सिया तो कज्जफलस्स भोत्ता होज्जा । एवं कालनियइ-सहाव-उज्जम-पुव्वकम्मसरूवपंच-कारणसमवाए कज्जं जायइ । तओ कालाइ-पंचसु नियई बलवई, तओ वि उज्जमो बलवंतो णेओ" ।
नीइसत्थे वि हियं - उज्जमे नत्थि दालिदं । अओ उज्जमो कया वि न मोत्तव्वो ॥ उवएसो - उज्जमस्स फलं नच्चा, विउसदुगनायगे ।
'जावज्जीवं न छड्डेज्जा, उज्जम फलदायगं' ॥ उज्जमस्स पहाणतणम्मि विउसवरदुगस्स कहा समत्ता ॥ - भोयनरिंदकहाए
(४) इंदियाणं निग्गहे महप्प-सुगाणं कहा
‘दव्वयासं समुच्छेत्तुं, हेऊ इंदियनिग्गहो' । कोसंबीए नयरीए एगो धम्मिट्ठो धणड्डो सेट्ठिवरो आसि । सो सइ धम्मसत्थाई सुणंतो साहुजणचरणकमलसेवाए सुहेण कालं गमेइ । तेण एगो सुगो पालिओ अहेसि, सो पंजरमज्झट्ठिओ समाणो सेट्ठिस्स पासंमि धम्मसवणेण संतप्पा सद्धम्मसीलो जाओ । सेट्ठिणो वि तंमि सुगंमि गाढयरो रागो संजाओ। सोहणयरफलाइणा तं सम्मं पालेइ । सुगो वि सया परमेसरस्स नामं बोल्लिऊण सेटिस्स चित्तं
१११

Page Navigation
1 ... 117 118 119 120