Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 33
________________ चातकाः पिकाश्च बर्हिणोऽधिशाखमाश्रिताः क्षणं कलं गिरन्तु नेति केनचिद् विचीयते । किन्तु यद्यसौ भवेन्नु चन्दनस्स एकलोऽपि तेन काननाननं श्रियं न कां न नीयते कर्तितोऽपि खण्डितोऽपि घर्षितोऽथ मर्दितोऽपि येन सौरभैर्वनं हि मन्दिरं विधीयते ॥४॥ गर्विताऽसि लेखनि ! प्रशस्तिकीर्तिलेखनेन साधु, ते गुणोदयो मयाऽपि नाम वन्द्यते किन्तु नो रणाङ्गणे तवाऽस्ति विक्रमो नु कोऽपि तत्र खड्ग एव शत्रुशीर्षहृन्महीयते । नो जगत्यपार्थकं किमप्यहो विरञ्चिना प्रपञ्चितं, निजास्पदे समग्रमेव गीयते स्यान्नु सा शिला शिलीमुखं शिलीन्धकं तथाऽपि मर्त्यदेशकालवम॑नाऽखिलं विचीयते ॥५॥ क्षालितो न यत्नतोऽस्मि दुग्धधारया, ब्रवीमि संसदि स्वतः प्रमाणमेत्य घोषयाम्यहम् मानवा यथा भवन्ति तादृगेव सोऽहमस्मि कर्बुरस्सिताउसितच्छवि: प्रबोधयाम्यहम् । मानसे क्वचिन्नु गोपिताऽस्ति मेऽनुभूयमानदेववृत्तिरित्यपि स्फुटं गवेषयाम्यहम् तावतैव सत्तमो जनोत्तमो लघूत्तमो बृहत्तमस्सुहृत्तमोऽस्मि तद् विभावयाम्यहम् ॥६॥ वाचि वाचि वञ्चना विलोकिता मया सदैव तेन शोधितं मया स्वकीयमेव वाचिकम् सम्पदेव सर्वपापवृत्तिमूलमित्यवेक्ष्य याचितं कदापि नो महेश्वरं वृथाऽधिकम् । दुःखमेव केवलं प्रभुस्मृतिश्रयैकहेतुरित्यधीत्य लोकतस्तदेव भूरियाचितम् अर्जिता न कोटिका, न सञ्चिता वराटिकाऽपि मानितं तृणाय भो जगच्च हन्त मायिकम् ॥६॥ २५

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120