Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 35
________________ ज्ञानसम्पादनं नित्यं, सर्वार्थं शुभकामना । ज्ञानदानं सदा कार्य कार्यं कर्तव्यबुद्धितः ॥ स्तव्या या सततं शुभैश्शिवरतैः संज्ञानसम्प्राप्तये संस्कारांश्च ददाति या सुविमलान् सत्कार्यशुद्धिप्रदान् । हर्तुं ज्ञानमदं तथैव सुधिभिर्या स्तूयते सार-दा मोहाज्ञाननिवारिणी कुमतिहा, नः पातु सा शारदा ॥ भगवन् ! भक्तभक्तस्त्वं भक्तिमाँश्चाऽप्यहं विभो ! भक्त्या परस्परस्याऽऽवां प्रसन्नौ प्रमार्थतः ॥ वैसर्गिकं सदा त्याज्यं हानिं ग्लानिं करोति तत् । नैसर्गिकं मुदा ग्राह्य करोति शान्तिमुत्तमाम् ॥ श्रद्धासमा न नौकाऽस्ति या दृढा तारयिष्यति । अन्धश्रद्धामये गर्ने पतन्त्येवाऽज्ञतां गताः ॥ १. वैसर्गिकं - त्यजनीयम् - दुष्टम् । २. नैसर्गिकं - सहजम् । २७

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120