Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 40
________________ सुदर्शनम् डॉ. वासुदेव वि. पाठकः 'वागर्थः ' अनियन्त्रितम् सर्वकालिकम्, महाभारतम् तदा आसीत् । आसीत्तद् भारते आसीत्तद् विश्वे । महाभारतम् कदा नासीत् ? अद्यापि वर्तमाने, एवमेव संदृश्यते ॥ अस्त्यधुनाऽपि दुर्योधनः अस्त्यधुनाऽपि दुःशासनः । अस्त्यधुनाऽपि द्रौपदी अस्त्यधुनाऽपि कुन्ती ॥ धृत-राष्ट्राः धृतराष्ट्राः कितवा: युधिष्ठिराः, मदिरामग्नाः यादवाः कुलक्षयसाक्षिणः माधवाः । शान्तनवः, भीष्माः, असहायाः विदुराः; के के न सन्त्यधुना ? ये चाऽऽसन् तदा, सर्वे ते अधुना ॥ सन्तः सीदन्ति असन्तः विलसन्ति । नियत्याः नृत्यं यथाऽऽसीत् तदा, तथैवाऽस्त्यधुना ॥ ३२

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120