Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वलिभं दक्षिणावर्तनाभिमध्यं बभार सा ।
नदीव जलमावर्तसंशोभिसतरङ्गकम् ।। (VI. 67) वलयोऽस्य सन्तीति वलिभम् इति विग्रहः । तुन्दिवलिवेटर्भः (७-२-१३९) इति पाणिनिसूत्रेण भप्रत्ययः ।
वज्रनाभिनपोऽमात्यैः संविधत्ते स्म राजकम् ।
मुनीन्द्रोऽपि तपोयोगैर्गुणग्राममपोषयत् ।। (XI. 52) __राज्ञां समूहो राजकम् । गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद् वुञ् (४.२.३९) इति सूत्रेण समूहार्थे वुञ् । युवोरनाकौ (७.१.१) इति तस्य अकादेशः । एवं च पूर्वपुराणस्य जिनसेनाचार्यविरचितस्याऽध्ययनं व्युत्पत्तिं समीचीनां जनयति इत्यत्र न संशयः । कवित्वं प्रेप्सूनामतितमाम् उपकारकमिदं पुराणमिति अस्माकं द्रढिष्ठो विश्वासः । भगवज्जिनसेनाचार्येण स्मृताः पूर्वकवयः स्वकृतेरादिमे पर्वणि भगवान् जिनसेनाचार्यः पूर्वान् जैनकवीन् स्मरति । यथा -
कवयः सिद्धसेनाद्या वयं च कवयो मताः । मणयः पद्मरागाद्या ननु काचोऽपि मेचकः ॥ यद्वचोदर्पणे कृत्स्नं वाङ्मयं प्रतिबिम्बितम् । तान् कवीन् बहुमन्येऽहं किमन्यैः कविमानिभिः ॥ नमः पुराणकारेभ्यो यद्वक्त्राब्जे सरस्वती । येषामद्धा कवित्वस्य सूत्रपातायितं वचः ।। प्रवादिकवियूथानां केसरी नयकेसरः । सिद्धसेनकविर्जीयाद्विकल्पनखराङ्करः ।। नमः समन्तभद्राय महते कविवेधसे । यद्वचोवज्रपातेन निर्भिन्ना: कुमताद्रयः ॥ कवीनां गमकानां च वादिनां वाग्मिनामपि । यशः समन्तभद्रीयं मूनि चूडामणीयते ॥ श्रीदत्ताय नमस्तस्मै तपः श्रीदीप्तमूर्तये । कण्ठीरवायितं येन प्रवादीभप्रभेदने ।। विदुष्विणीषु संसत्सु यस्य नामाऽपि कीर्तितम् । निखर्वयति तद्गर्वं यशोभद्रः स पातु नः ॥ चन्द्रांशुशुभ्रयशसं प्रभाचन्द्रकविं स्तुवे । कृत्वा चन्द्रोदयं येन शश्वदाह्लादितं जगत् ।।
४३

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120