Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये" | मुग्धभावेन अहं तत्र अपश्यम् । विंशतिप्राया वृद्धा धवलवस्त्राणि धारयित्वा गीतं गायन्त्यो गच्छन्ति - "श्रीकृष्ण ! गोविन्द ! हरे ! मुरारे ! हे नाथ ! नारायण ! वासुदेव !" "हर हर महादेव !" "जय जगदीश हरे !" इत्याद्यनेकविधम् । अस्य रम्यप्रत्यूषस्येयं मधुमयी स्वरलहरी यथा मनस्यानन्दं ददाति, तथाऽऽनन्दमहं कदाऽपि न प्राप्तवान् । इदं मम मातृभूमेः सङ्गीतं यत् प्रतिहिन्दुरक्तं चमत्करोति । अज्ञातभावेनाऽहं चीत्कृतवान् - इयमेव मम मातभमिः, यस्या धुलिकणेष सम्मिलितं ममैकान्तिक्यभिलाषा । सहसाऽहं सैनिकवेशं दरे प्रक्षिप्य सागरजलेऽमज्जम् । मुखे भगवतः पावननाम – "जय जगदीश हरे !" अधुना काऽपि महत्त्वाकाङ्क्षा पुनर्न बाधते माम् । केवलं प्रार्थये कश्चन जीवन्मुक्तो हिन्दुरिव -
न वै प्रार्थ्यं राज्यं न च कनकमाणिक्यविभवं न याचेऽहं रम्यां निखिलजनकाम्यां वरवधूम् । सदा काले काले प्रथमपतिना गीतचरितो
जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ___ दूरे श्रीमन्दिरे मङ्गलरात्रिकस्य घण्टानादेन सह श्रूयते स्म दशावतारस्तोत्रांशः – “जय जगदीश हरे !...."
१०३

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120