________________
सुदर्शनम्
डॉ. वासुदेव वि. पाठकः 'वागर्थः '
अनियन्त्रितम् सर्वकालिकम्,
महाभारतम् तदा आसीत् ।
आसीत्तद् भारते आसीत्तद् विश्वे ।
महाभारतम् कदा नासीत् ?
अद्यापि वर्तमाने, एवमेव संदृश्यते ॥
अस्त्यधुनाऽपि दुर्योधनः अस्त्यधुनाऽपि दुःशासनः ।
अस्त्यधुनाऽपि द्रौपदी
अस्त्यधुनाऽपि कुन्ती ॥
धृत-राष्ट्राः धृतराष्ट्राः
कितवा: युधिष्ठिराः,
मदिरामग्नाः यादवाः कुलक्षयसाक्षिणः माधवाः ।
शान्तनवः, भीष्माः,
असहायाः विदुराः;
के के न सन्त्यधुना ?
ये चाऽऽसन् तदा,
सर्वे ते अधुना ॥
सन्तः सीदन्ति
असन्तः विलसन्ति ।
नियत्याः नृत्यं यथाऽऽसीत् तदा, तथैवाऽस्त्यधुना ॥
३२