SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सुदर्शनम् डॉ. वासुदेव वि. पाठकः 'वागर्थः ' अनियन्त्रितम् सर्वकालिकम्, महाभारतम् तदा आसीत् । आसीत्तद् भारते आसीत्तद् विश्वे । महाभारतम् कदा नासीत् ? अद्यापि वर्तमाने, एवमेव संदृश्यते ॥ अस्त्यधुनाऽपि दुर्योधनः अस्त्यधुनाऽपि दुःशासनः । अस्त्यधुनाऽपि द्रौपदी अस्त्यधुनाऽपि कुन्ती ॥ धृत-राष्ट्राः धृतराष्ट्राः कितवा: युधिष्ठिराः, मदिरामग्नाः यादवाः कुलक्षयसाक्षिणः माधवाः । शान्तनवः, भीष्माः, असहायाः विदुराः; के के न सन्त्यधुना ? ये चाऽऽसन् तदा, सर्वे ते अधुना ॥ सन्तः सीदन्ति असन्तः विलसन्ति । नियत्याः नृत्यं यथाऽऽसीत् तदा, तथैवाऽस्त्यधुना ॥ ३२
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy