SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ महाभारतसन्दर्भ उक्तं चाऽप्यस्ति'यदिहाऽस्ति तदन्यत्र यलेहाऽस्ति न तत् क्वचित् ।' व्यासेन वैश्विकं वास्तविकं दर्शितम् ॥ पशवः पक्षिणः स्थलचराः जलचराः, असमर्थाः असहायाः; त्रस्ताः अपि मूकाः ॥ निजं सर्वसमर्थं मन्यमानः मानवः एव, समग्रस्याऽस्य सङ्कटस्य सर्जकः । विविधानि विनाशशस्त्राणि तेन सृष्टानि, किन्तु, समग्राणि, दुर्दर्शनफलानि । अधर्मस्य पोषकानि पापाचारडिण्डिमानि ॥ नैव दृश्यते *सु-दर्शनम्, नैव धर्मसंस्थापनलक्ष्यम् ॥ कथं भवेत् साधूनां त्राणम् कथं स्याच्च दुष्टानां हानम् ? प्रभवेत्कथं सुदर्शनचक्रम् ? विना विवेकम, विनैव कृष्णम् ????? * सुदर्शनम् सु-दर्शनम् प्रीत्यहिंसादिकानां दर्शनम् ३५४, सरस्वतीनगर, आंबावाडी, अमदावाद-१५ ३३
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy