________________
महाभारतसन्दर्भ उक्तं चाऽप्यस्ति'यदिहाऽस्ति तदन्यत्र यलेहाऽस्ति न तत् क्वचित् ।'
व्यासेन वैश्विकं
वास्तविकं दर्शितम् ॥ पशवः पक्षिणः स्थलचराः जलचराः, असमर्थाः असहायाः; त्रस्ताः अपि मूकाः ॥
निजं सर्वसमर्थं मन्यमानः मानवः एव,
समग्रस्याऽस्य सङ्कटस्य सर्जकः । विविधानि विनाशशस्त्राणि तेन सृष्टानि, किन्तु, समग्राणि, दुर्दर्शनफलानि । अधर्मस्य पोषकानि पापाचारडिण्डिमानि ॥
नैव दृश्यते *सु-दर्शनम्,
नैव धर्मसंस्थापनलक्ष्यम् ॥ कथं भवेत् साधूनां त्राणम् कथं स्याच्च दुष्टानां हानम् ? प्रभवेत्कथं सुदर्शनचक्रम् ? विना विवेकम,
विनैव कृष्णम् ????? * सुदर्शनम् सु-दर्शनम् प्रीत्यहिंसादिकानां दर्शनम्
३५४, सरस्वतीनगर, आंबावाडी, अमदावाद-१५
३३