SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ (२) महात्म्यभ्योऽन्तिमं पत्रम् इतः प्रप्रथमं ज्ञाप्यन्ते प्रणामाः, इदमन्तिममपिहितं पत्रम् । कतिवारं नु प्रेरिता इतस्तु संवादाः किन्तु, किं ते भवतां पार्श्वे न प्राप्नुवन्ति वा? प्रतिवर्ष भारतवर्षात्ते गच्छन्ति तु समूहा जनानाम् । कदा वन्यावात्यादुर्भिक्षयानैर्वा भवतां नगराय। ते किं, किमपि न कथयन्ति भवद्भ्यः ? एकवारमत्राऽऽगत्य दृष्ट्वा प्रतिगच्छन्तु भवन्नेत्रजलपरिपूतभूमिः, यत्र अद्य परिभाषा सुपरिवर्त्तिता, त्यागस्थले प्रचलति नरमेधयज्ञः, भवत्स्वप्नसंवेदितत्यागस्याऽऽदर्शः, प्रजानुरञ्जको रामो रामराज्यं वा? सर्वमद्य धूलिसाद भवति कदा पुनः पुनः, भवेत् सुप्रभातम्? अन्यसुखदुःखौ कृत्वा निजसात् रक्तशोषणैः तथा संशून्यभाषणैः अङ्गानि वै गलितानि! तथाऽप्यद्य चतुर्दिक्षु स एव चीत्कार: ! 'अस्माकं कृते किमपि करोतु, किमपि करोतु' कर्तुमत्र को वा अस्ति ? अहमसमर्थो दु:स्थः च्छात्रः कोऽपि न पार्श्वेऽस्ति मम अलं मुष्टिपरिमितम्! न वा हस्तौ सिंहस्य सामर्थ्यम्! अत एव अन्तिमं मे पत्रम! उपस्थितिरत्यन्तावश्यकी, पारयेयुः नूनं समागच्छेयुः, कथनाय एकवारम् ‘आहा' इति ॥ सम्पादकः, कथासरित्, रामकृष्णमिशन आश्रमः, नरेन्द्रपुरम्, कोलकाता-७००१०३ ३१
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy