Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 47
________________ ताराविश्वस्य चाऽऽयामो विस्तारश्च प्रकाशवर्षलक्षप्रमितोऽस्ति । अथाऽऽश्चर्यजनकं वृत्तं त्वेतद् यत् परस्परं दशलक्षप्रकाशवर्षान्तराले स्थिता लक्षशस्ताराविश्वा अमेयेऽवकाशे विद्यमानाः सन्ति तथाऽपि समग्रस्याऽवकाशस्य ९९.९ प्रतिशतं शून्यमेवाऽस्ति । येऽपि च ग्रह-नक्षत्र-तारकादयः सन्ति तेऽपि तैरेव शून्यतापरिपूर्णैरणु-परमाणुभिरेव निर्मिताः सन्ति । ततश्च समग्रमपीदं ब्रह्माण्डं शून्यतानिचितमेवाऽस्ति । ___एतस्यां शून्यतायां जगतः शासनं कुर्वत्यां को वा हर्षः शोकः प्रसादो विषादो वा कर्तव्यः ? केवलं समतैव शरणमस्माकमिति शम् । (विविधमूलेभ्यः सङ्कलितम्)

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120