________________
ताराविश्वस्य चाऽऽयामो विस्तारश्च प्रकाशवर्षलक्षप्रमितोऽस्ति ।
अथाऽऽश्चर्यजनकं वृत्तं त्वेतद् यत् परस्परं दशलक्षप्रकाशवर्षान्तराले स्थिता लक्षशस्ताराविश्वा अमेयेऽवकाशे विद्यमानाः सन्ति तथाऽपि समग्रस्याऽवकाशस्य ९९.९ प्रतिशतं शून्यमेवाऽस्ति । येऽपि च ग्रह-नक्षत्र-तारकादयः सन्ति तेऽपि तैरेव शून्यतापरिपूर्णैरणु-परमाणुभिरेव निर्मिताः सन्ति । ततश्च समग्रमपीदं ब्रह्माण्डं शून्यतानिचितमेवाऽस्ति ।
___एतस्यां शून्यतायां जगतः शासनं कुर्वत्यां को वा हर्षः शोकः प्रसादो विषादो वा कर्तव्यः ? केवलं समतैव शरणमस्माकमिति शम् ।
(विविधमूलेभ्यः सङ्कलितम्)