________________
भगवान् जिनसेनाचार्यः
एच्.वि. नागराज राव्
कर्णाटकदेशस्य संस्कृतकविषु अग्रणीः भगवान् जिनसेनाचार्य: प्रज्ञाप्रतिभयोः सङ्गमस्थानमासीत् ।
स कर्णाटदेशस्य राज्ञः अमोघवर्षस्य काले विरराजेति स्पष्टं ज्ञायते पार्श्वाभ्युदयाख्यस्य काव्यस्य पद्येन ।
इति विरचितमेतत् काव्यमावेष्ट्य मेघं बहुगुणमपदोषं कालिदासस्य काव्यम् । मलिनितपरकाव्यं तिष्ठतादाशशाङ्कं भुवनमवतु देवस्सर्वदामोघवर्षः ।। इति । गुणभद्राचार्योऽपि विषयमिमं स्पष्टीकरोति
-
यस्य प्रांशुनखांशुजालविसरद्धारान्तराविर्भवत्पादाम्भोजरज:पिशङ्कमुकुटप्रत्यग्ररत्नद्युतिः । संस्मर्ता स्वममोघवर्षनृपतिः पूतोऽहमद्येत्यलं स श्रीमान् जिनसेनभगवत्पादो जगन्मङ्गलम् ॥ इति ।
अमोघवर्ष: कर्णाटभुवं क्रिस्तशकनवमशतमाने शशास (८१७ -८७७) इति इतिहासकाराः कथयन्ति । अतो भगवतो जिनसेनाचार्यस्य कालो ज्ञायते । पुनश्च हरिवंशपुराणस्य कर्ता अपरो जिनसेनः भगवज्जिनसेनाचार्यं स्तौति स्वकृतावित्थम्
जितात्मपरलोकस्य कवीनां चक्रवर्तिनः । वीरसेनगुरोः कीर्तिरकलङ्काऽवभासते ॥ यामिताभ्युदये तस्य जिनेन्द्रगुणसंस्तुतिः । स्वामिनो जिनसेनस्य कीर्ति संकीर्तयत्यसौ ॥
वर्धमानपुराणोद्यदादित्योक्तिगभस्तयः ।
प्रस्फुरन्ति गिरीशान्त: स्फुटस्फटिकभित्तयः ॥ इति ।
हरिवंशपुराणं च क्रिस्तशक - ७८३ तमे वर्षे पूर्तिमगादिति निश्चिप्रचम् । तत्रैव स्पष्टं
४०
-