________________
ज्ञानसम्पादनं नित्यं, सर्वार्थं शुभकामना । ज्ञानदानं सदा कार्य
कार्यं कर्तव्यबुद्धितः ॥ स्तव्या या सततं शुभैश्शिवरतैः संज्ञानसम्प्राप्तये संस्कारांश्च ददाति या सुविमलान् सत्कार्यशुद्धिप्रदान् । हर्तुं ज्ञानमदं तथैव सुधिभिर्या स्तूयते सार-दा मोहाज्ञाननिवारिणी कुमतिहा, नः पातु सा शारदा ॥
भगवन् ! भक्तभक्तस्त्वं भक्तिमाँश्चाऽप्यहं विभो ! भक्त्या परस्परस्याऽऽवां
प्रसन्नौ प्रमार्थतः ॥ वैसर्गिकं सदा त्याज्यं हानिं ग्लानिं करोति तत् । नैसर्गिकं मुदा ग्राह्य करोति शान्तिमुत्तमाम् ॥
श्रद्धासमा न नौकाऽस्ति या दृढा तारयिष्यति । अन्धश्रद्धामये गर्ने पतन्त्येवाऽज्ञतां गताः ॥
१. वैसर्गिकं - त्यजनीयम् - दुष्टम् । २. नैसर्गिकं - सहजम् ।
२७