SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ॥ परार्थचिन्तको भवेत् ॥ प्रो. कमलेशकुमार : छ. चोकसी जायतेऽत्र पदार्थभ्यः सुखं दुःखं च हीयते । नाऽत्राऽस्ति संशयः कश्चित् जानाति मतिमान् जनः ॥१॥ यतोडभावो पदार्थस्य दुःखं जनयति दृढम् । प्रवर्तते पदार्थानां संग्रहे मतिमान् ततः ॥२॥ परं सत्यं न जानाति संग्रहतत्परो जनः । पदार्थानामभावस्य सत्ता भवति शाश्वती ॥३॥ सधनो निर्धनो वाऽपि पण्डितोऽज्ञो नरोऽपि वा । कुशलोऽकुशलो वाऽपि सर्वोऽभावेन ग्रस्यते ॥४॥ वृक्षः सुगन्धवान् पूर्णश्चन्दनस्य तु विद्यते । अभावस्तत्र पुष्पस्य कैर्नाऽवगम्यते भुवि ? ॥५॥ अतोऽभावपरीहारे कर्तव्य उद्यमो महान् । महतोऽस्य प्रयत्नस्य मूलं हि मतिः सात्त्विकी ॥ ६ ॥ दधाति सात्त्विक बुद्धिं भवति स्वस्थमानसः । यदा स्वार्थं परित्यज्य जनो चिन्तयति परम् ॥७॥ अभावस्तस्य सर्वोऽपि भावत्वे परिवर्तते । भावत्वाच्च पदार्थानां सर्वत्र सुखभाग्भवेत् ॥८॥ यदीच्छसि सुखं प्राप्तुं शृणु श्लोकमिमं सदा । श्लोकेनैकेन वक्ष्यामि किं श्लोकानां शतैस्तव ? ॥९॥ परिवारे समाजे च तस्य दुःखं न वर्तते । यः स्वार्थं परित्यज्य परार्थचिन्तको भवेत् ॥ १० ॥ • २८ संस्कृतविभागः, भाषा-साहित्यभवनम्, गुजरात विश्वविद्यालयः अमदावाद- ३८०००७
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy