________________
॥ परार्थचिन्तको भवेत् ॥
प्रो. कमलेशकुमार : छ. चोकसी
जायतेऽत्र पदार्थभ्यः सुखं दुःखं च हीयते । नाऽत्राऽस्ति संशयः कश्चित् जानाति मतिमान् जनः ॥१॥
यतोडभावो पदार्थस्य दुःखं जनयति दृढम् । प्रवर्तते पदार्थानां संग्रहे मतिमान् ततः ॥२॥ परं सत्यं न जानाति संग्रहतत्परो जनः । पदार्थानामभावस्य सत्ता भवति शाश्वती ॥३॥ सधनो निर्धनो वाऽपि पण्डितोऽज्ञो नरोऽपि वा । कुशलोऽकुशलो वाऽपि सर्वोऽभावेन ग्रस्यते ॥४॥ वृक्षः सुगन्धवान् पूर्णश्चन्दनस्य तु विद्यते । अभावस्तत्र पुष्पस्य कैर्नाऽवगम्यते भुवि ? ॥५॥ अतोऽभावपरीहारे कर्तव्य उद्यमो महान् । महतोऽस्य प्रयत्नस्य मूलं हि मतिः सात्त्विकी ॥ ६ ॥ दधाति सात्त्विक बुद्धिं भवति स्वस्थमानसः । यदा स्वार्थं परित्यज्य जनो चिन्तयति परम् ॥७॥ अभावस्तस्य सर्वोऽपि भावत्वे परिवर्तते । भावत्वाच्च पदार्थानां सर्वत्र सुखभाग्भवेत् ॥८॥ यदीच्छसि सुखं प्राप्तुं शृणु श्लोकमिमं सदा । श्लोकेनैकेन वक्ष्यामि किं श्लोकानां शतैस्तव ? ॥९॥ परिवारे समाजे च तस्य दुःखं न वर्तते । यः स्वार्थं परित्यज्य परार्थचिन्तको भवेत् ॥ १० ॥
•
२८
संस्कृतविभागः, भाषा-साहित्यभवनम्,
गुजरात विश्वविद्यालयः
अमदावाद- ३८०००७