________________
हाइकु – काव्यानि
डॉ. कौशलतिवारिः
वक्रोऽयमस्ति सरलचित्तेष्वपि प्रणयमार्गः ॥
स्मितं तवाऽऽस्ति कुञ्चिका, पिहितस्य हृद्-द्वारस्य मे ॥
११. मार्जितं नूनं
पृष्ठेषु सुलिखितं न तु चित्तेषु ॥
२.
वारयति मां प्रणयक्षेत्रात् खलु स्ववित्तकोषम् ॥
पञ्चाङ्गं दृष्ट्वा न भवति चलनं प्रणयक्षेत्रे ॥
१२. प्रणयलिपि
कः पठितुं शक्नोति हृदयस्य मे ॥
आ पधानं पिशुनमस्ति रात्रौ हृत्शुष्कतायाः ॥
आरूढो मेघो विकसितं हृदयमधो धरायाः ॥
१३. नेत्रव्यापारे
विक्रीतं नु वराकं मुग्धहृदयम् ॥
जीवनोद्याने प्रवहति सुगन्धः स्मृतीनां तव ॥
सुविद्धोऽस्म्यहं तव नेत्रशराभ्यां मुक्तिं न याचे ॥
१४. चोरयत्येव
सुदृष्टिगोचरोऽपि हृदयचौरः।
५.
१५.
प्रियविरहे शीतलचन्द्रिकाऽपि प्रज्वालयति ॥
१०. गाढतमसि
ददात्याश्वासनं नु ते स्नेहस्पर्शः ॥
लुप्तस्त्वं तत्र मिलति यत्र खलु सर्वेषां चिह्नम् ॥
मालादेवी मौहल्ला, वार्ड नं. ३६, बारां, राजस्थान,