SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ हाइकु – काव्यानि डॉ. कौशलतिवारिः वक्रोऽयमस्ति सरलचित्तेष्वपि प्रणयमार्गः ॥ स्मितं तवाऽऽस्ति कुञ्चिका, पिहितस्य हृद्-द्वारस्य मे ॥ ११. मार्जितं नूनं पृष्ठेषु सुलिखितं न तु चित्तेषु ॥ २. वारयति मां प्रणयक्षेत्रात् खलु स्ववित्तकोषम् ॥ पञ्चाङ्गं दृष्ट्वा न भवति चलनं प्रणयक्षेत्रे ॥ १२. प्रणयलिपि कः पठितुं शक्नोति हृदयस्य मे ॥ आ पधानं पिशुनमस्ति रात्रौ हृत्शुष्कतायाः ॥ आरूढो मेघो विकसितं हृदयमधो धरायाः ॥ १३. नेत्रव्यापारे विक्रीतं नु वराकं मुग्धहृदयम् ॥ जीवनोद्याने प्रवहति सुगन्धः स्मृतीनां तव ॥ सुविद्धोऽस्म्यहं तव नेत्रशराभ्यां मुक्तिं न याचे ॥ १४. चोरयत्येव सुदृष्टिगोचरोऽपि हृदयचौरः। ५. १५. प्रियविरहे शीतलचन्द्रिकाऽपि प्रज्वालयति ॥ १०. गाढतमसि ददात्याश्वासनं नु ते स्नेहस्पर्शः ॥ लुप्तस्त्वं तत्र मिलति यत्र खलु सर्वेषां चिह्नम् ॥ मालादेवी मौहल्ला, वार्ड नं. ३६, बारां, राजस्थान,
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy