Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
॥ परार्थचिन्तको भवेत् ॥
प्रो. कमलेशकुमार : छ. चोकसी
जायतेऽत्र पदार्थभ्यः सुखं दुःखं च हीयते । नाऽत्राऽस्ति संशयः कश्चित् जानाति मतिमान् जनः ॥१॥
यतोडभावो पदार्थस्य दुःखं जनयति दृढम् । प्रवर्तते पदार्थानां संग्रहे मतिमान् ततः ॥२॥ परं सत्यं न जानाति संग्रहतत्परो जनः । पदार्थानामभावस्य सत्ता भवति शाश्वती ॥३॥ सधनो निर्धनो वाऽपि पण्डितोऽज्ञो नरोऽपि वा । कुशलोऽकुशलो वाऽपि सर्वोऽभावेन ग्रस्यते ॥४॥ वृक्षः सुगन्धवान् पूर्णश्चन्दनस्य तु विद्यते । अभावस्तत्र पुष्पस्य कैर्नाऽवगम्यते भुवि ? ॥५॥ अतोऽभावपरीहारे कर्तव्य उद्यमो महान् । महतोऽस्य प्रयत्नस्य मूलं हि मतिः सात्त्विकी ॥ ६ ॥ दधाति सात्त्विक बुद्धिं भवति स्वस्थमानसः । यदा स्वार्थं परित्यज्य जनो चिन्तयति परम् ॥७॥ अभावस्तस्य सर्वोऽपि भावत्वे परिवर्तते । भावत्वाच्च पदार्थानां सर्वत्र सुखभाग्भवेत् ॥८॥ यदीच्छसि सुखं प्राप्तुं शृणु श्लोकमिमं सदा । श्लोकेनैकेन वक्ष्यामि किं श्लोकानां शतैस्तव ? ॥९॥ परिवारे समाजे च तस्य दुःखं न वर्तते । यः स्वार्थं परित्यज्य परार्थचिन्तको भवेत् ॥ १० ॥
•
२८
संस्कृतविभागः, भाषा-साहित्यभवनम्,
गुजरात विश्वविद्यालयः
अमदावाद- ३८०००७

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120