________________
संसञ्चिन्तितदानकौशलकलाकेलीधराणां वर ! त्वं किं कल्पतरो ! करोषि सततं दयू विनिःशकम् । विश्वेषां विकटप्रकोटिकलितक्रोधादराणां नृणां किं संपश्यसि नैव वीरचरणान संदर्शनात्कामदान ॥५॥ जन्तुत्राणकराय सर्वभविनामानन्ददानाय च ज्ञानानन्दमयाय नित्यमखिलध्येयाय गेयाय च । भव्यानां भवनाशनाय परमज्योतिःस्वरूपाय च श्रीवीराय जिनाय विश्वपतये नित्यं नमः स्तान्मम ॥६॥ गीर्यस्याऽस्खलितप्रचाररचना पीयूषवर्षायते संसाराम्बुधितारणे भगवतः पादोऽतिपोतायते । मानां भयभीमकूपपततां हस्तो वत्रायते सैष श्रीजिनकुञ्जरः परमसंशान्तिं विधत्तान्मम ॥७॥ चिन्तारत्नमतिप्रियं न भवति प्राज्यं न राज्यं तथा चक्रित्वं न मनोरमं मम तथा देवेन्द्रता नो प्रिया । नो रम्याणि भवन्ति मेतिहृदये हाणि वीरप्रभो ! किन्त्वेकं तव पादपद्मशरणं मे सर्वदा सुप्रियम् ॥८॥
इति श्रीसकलस्वपरसमयमानससरोवरवरराजहंसायमाननिःशेषान्तरङ्गवैरीभपञ्चाननायमानसकलभविभयदुस्तरापारवार्धिप्रवहणायमानश्रीमद्विजयनेमिसूरीश्वराचार्यवर्यचरणचञ्चरीकायमाणप्रवर्तकयशोविजयविरचितं
श्रीमहावीराष्टकं समाप्तम् ॥