________________
अकारान्तचतुर्थ्यन्तपदैः श्रीमहावीराष्टकम् ॥
स्व. प्रवर्तकमुनिश्रीयशोविजयः
सविनीतलविभासकसूर्यदेव-चण्डप्रतापकलिताय जिनेश्वराय । देदीप्यमानशशिसौम्यमुखाम्बुजाय, वीराय वीतमदनाय नमो नमोऽस्तु ॥१॥ श्रीनन्दिवर्द्धनकूपापरिपूरिताय, सिद्धार्थनन्दनवराय गुणाकराय । पापापहाय शिवसौख्यक राय शश्वत्, वीराय वीतमदनाय नमो नमोऽस्तु ॥२॥ मुक्त्यङ्गनानयनदूतमहाव्रताय, वीतप्रमादरिपुकाय दमाकराय । भारण्डपक्षिसदृशाय गतस्पृहाय, वीराय वीतमदनाय नमो नमोऽस्तु ॥३॥ ऐश्वर्यभासितजगत्त्रयमण्डलाय, पारङ्गताय परमाय सुरेश्वराय । संशुद्धचेतनमयाय शुभेश्वराय, वीराय वीतमदनाय नमो नमोऽस्तु ॥४॥ स्वर्णाभदेहविलसदद्युतिराजिताय, निर्लोभहंसरतिमानससोदराय । सद्धर्ममार्गवरदेशनकारकाय, वीराय वीतमदनाय नमो नमोऽस्तु ॥५॥ सिंहाङ्किताय सरसध्वनिशोभिताय, ध्येयाय गेयगुणगुम्फितविग्रहाय । सर्वाविजेयबलसारविराजिताय, वीराय वीतमदनाय नमो नमोऽस्तु ॥६॥ विश्वावतंसमुकुटाय मतीश्वराय, सत्प्रातिहार्यपरिशोभिसमाश्रयाय । संसारसारशरणाय मुनीश्वराय, वीराय वीतमदनाय नमो नमोऽस्तु ॥७॥ लोकोपकारकरदेशनवाक्यपुष्प-सौरभ्यलुब्धससुरासुरभृङ्गकाय ।
चारित्रदीपकवराय सुरस्तुताय, वीराय वीतमदनाय नमो नमोऽस्तु ॥८॥ इतिश्रीसकलभविककमलदिनकरकरायमाणश्रीमद्विजयनेमिसूरीश्वरचरणचञ्चरीकायमाणविनेययशोविजयविरचित
मकारान्तचतुर्थ्यन्तपदकदम्बमयश्रीमहावीराष्टकं समाप्तम् ॥