SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीमहावीराष्टकम् आचार्यश्रीविजयनेमिसूरिशिष्यः स्व. प्रवर्तकमुनिश्रीयशोविजयः श्रीवीरं वैरमुक्तं प्रतिदिनमनघं मानवानां नवानां वाञ्छापूर्तिं वितन्वन्तमहकममहं सद्दयानां दयानाम् । पूरं शूरं शरीरस्थितरिपुदलने वास्तवानां स्तवानां स्तोमैः सोमैः समस्तैः शमदमनियमैः संस्तवीमि स्तवीमि ॥१॥ ये त्वां सन्मधुराक्षरैरहरहःस्तोष्ट्रयमानाः स्तवैराधिव्याधिरुपाधिराप्तभविनां दूरं प्रयाति क्षणात् । सझस्वर्गवदेव देव! भवति प्रज्ञावतां प्राणिनां दासन्त्येव सुरावराः सुरमणिस्तेषां च हस्ते स्थितः ॥२॥ घोरक्रोधतरक्षुकामशबरं दुष्कर्मपञ्चाननं मायाजाललताप्रतानगहनं मानोग्रमत्तद्विपम् । सम्फूत्कुर्वदमन्दलोभभुजगं रागोग्रशार्दूलकं संसारं विपिनं तदस्ति भविनां कस्त्वां विनावाऽऽश्रयः ॥३॥ विख्यातो धरणिप्रकाशकुशलोऽहं सर्वलोकप्रियः सूर्य! त्वं किमु शूरतां प्रथयसीत्येवं क्षमामण्डले । श्रीवीरस्य समस्तलोकविदितं कर्मक्षयाविष्कृतं किलाऽऽलोकयसे त्रिलोककलनाकौशल्यमानन्ददम् ॥४॥
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy