Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
श्रीनेमिसौभाग्यमहाकाव्यम्
| *आ. विजयहेमचन्द्रसूरिः
श्रेयः श्रेणीजननं, जितबाह्यान्तर्द्विषं विभुं वीरम् । अस्या अवसर्पिण्याः, स्तुवे जिनं तं चतुर्विंशम् ॥१॥ (आर्यावृत्तम्) श्रीमद्गौतमगणभून्मुख्याः शिष्या यदीयपदकमलम् । नित्यं संसेवन्ते, जयति स चरमो जिनाधीशः ॥२॥ तत्पट्टे सातः, पञ्चमगणभृत्सुधर्मपुण्याढ्यः । त्रिपदीमाप्य जिनेशा-ज्जग्रन्थे द्वादशाङ्गी यः ॥३॥ तत्पट्टेऽजनि विदितो, जम्बूस्वामीह केवली चरमः । यो व्रजितोऽष्टौ कन्या, हित्वा कोटिञ्च नवनवतिम् ॥४॥ प्रभवस्तदीयपट्टे, प्रभावकलितोडजनिष्ट सद्धर्यः । जम्बूगृहादनघु, रत्नत्रितयं हृतं येन ॥५॥ श्रीशय्यम्भवसूरि-स्तत्पट्टेऽजायत प्रवरचरितः । दशवैकालिक सूत्रं, योऽरचयत् स्वसुतमनकार्थम् ॥६॥ सूरियशोभद्राख्य-स्तत्पट्टे तुङ्गियायनीयोऽभूत् । येनाऽऽत्ता प्रव्रज्या, द्वाविंशे हायने वयसः ॥७॥ तत्पट्टे संभूति-र्विजयो जातोऽथ भद्रबाहुश्च । विहिताऽऽवश्यकमुख्यागमनियुक्तिर्वरा येन ॥८॥ श्रीस्थूलभद्रनामा, चरमः श्रुतकेवली ततो जातः ।
योडबोधयच्च कोशां, निवसन तच्चित्रशालायाम् ॥७॥ * शासनसम्राजां श्रीविजयनेमिसूरीश्वराणां जीवनचरितवर्णनात्मकमिदं महाकाव्यं पूज्याचार्यः श्रीविजयहेमचन्द्रसूरिभिः प्रायश्चत्वारिंशतो वर्षेभ्यः पूर्वं (यदा ते पंन्यासश्रीहेमचन्द्रविजयगणिन आसंस्तदा) विरचितमस्ति ।

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120