Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 23
________________ तत्पट्टशुक्तिमौक्तिक-आचार्यः सोमतिलकनामाऽभूत् । नव्यं क्षेत्रसमासं, प्राणैषीद्यः स्तवादि तथा ॥५५॥ तत्पट्टे सूरिवरो, देवादिमसुन्दरोडजनिष्ट कृती। उदयीपाभिधयोगी, निजगुरुवचसा ववन्दे यम् ॥५६॥ तत्पदमबुभूष-च्छ्रीसूरीशः सोमसुन्दरो नाम । योडरचयद्योगशास्त्र-भाष्यमुखाः सत्कृतीर्बहुशः ॥५७॥ धरणाशाहविनिर्मित-चैत्ये त्रैलोक्यदीपके यश्च । प्रातिष्ठिपदादिनाथ-मुखमूर्ती राणके समहम् ॥५८॥ (युग्मम्) श्रीमुनिसुन्दरसूरिं, स तु पट्टेऽस्थापयन्निजे गुरुराट् । बाल्येऽपि यो मनीषी, कृतवानवधानसाहस्रम् ॥५९॥ अष्टोत्तरशतकरमित-पत्रं बुधवेद्यचित्रकाव्यमयम् । निजगुरवे सम्प्रैषीद् य स्त्रिदशतरङ्गिणी' नाम ॥६०॥ (युग्मम्) रत्नमिव साधुसङ्के, तत्पट्टे रत्नशेखरो जातः । श्राद्धविधिसूत्रवृत्ति-प्रमुखैर्ग्रन्थैः श्रुतो भुवने ॥६१॥ श्रीस्तम्भनामतीर्थे, बाम्बीभट्टस्तदीयगुणतुष्टः । यस्मै सूरिवराया-डदाद बालसरस्वतीबिरुदम् ॥६२॥ लक्ष्मीसागरसूरि-स्तदीयपट्टाब्धिवृद्धिकूच्चन्द्रः । अजनि, ततो बुधमान्यो, जातः श्रीसुमतिसाध्वभिधः ॥६३॥ सुविहितमुनिगणनेता, तत्पट्टेऽजायतोग्रचारित्रः । आनन्दविमलसूरि: कुमततमोवासराधीशः ॥६५॥ य उद्धधार श्रमणान्, संयमशैथिल्यपङ्कसंपृक्तान् । संत्याज्य मोहमाये, इभ्यान् प्रावाजयन्लैकान् ॥६६॥ विद्यासागरगणिनं, षष्ठतपोऽभिग्रहं च सम्प्रेष्य । जेसलमेर्वादौ यः, प्राभावयदार्हतं धर्मम ॥६७॥ (त्रिभिर्विशेषकम) तत्पट्टभूषणमणिर्जातः श्रीविजयदानसूरीशः। धनपतिरिव शिष्येभ्यो, योडदात् श्रुतसम्पदं प्रीत्या ॥६८॥ गूर्जर-मालवमुख्ये, विहरन् विषये च यः प्रतापनिधिः । प्रातिष्ठिपज्जिनेशान, स्तम्भनतीर्थादिसंस्थाने ॥६९॥ घृतवर्जपञ्चविकृती-र्यावज्जीवं त्यजन् महाधीरः । षष्ठाष्टामादिविविधं, सुदुस्तपं यस्तपस्तेपे ॥७०॥ (त्रिभिर्विशेषकम) १५

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120