Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 10
________________ Title-4 निवेदनम् अयि भो ! नन्दनवनकल्पतरुफलरसास्वदिच्छुकाः सहृदयवाचकाः ! अवधार्यतामेतद् यत् प्रवर्त्तमानं वर्षं कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यस्य पुण्यस्मृत्याऽङ्कितम् । महापुरुषस्याऽस्य ११६६ तमे वैक्रमीयवर्षे सूरिपदेनाऽलकृतिः समजनि । तत इदानीं कलिकालसर्वज्ञस्य नवमसूरिपदशताब्द्या उत्सवाचरणस्य पुण्यावसरः । उत्सवेऽस्मिन् स्वीयया विशिष्टशैल्या भागं ग्रहीष्यति नन्दनवनकल्पतरुपरिवारः । तन्नाम नन्दनवनकल्पतरोरग्रिमा शाखा 'कलिकालसर्वज्ञ-विशेषाङ्क' रूपेण प्रकाशयिष्यते । अतो निमन्त्र्यन्ते भवन्तो यद अघोनिर्दिष्टेषु तत्सदृशेषु वा कलिकालसर्वज्ञसम्बन्धिविषयेषु लेखनी प्रचाल्य विशेषाङ्कमिदमङ्कर्वन्तु । विषयाः - कलिकालसर्वज्ञस्य जीवनम् - कलिकालसर्वज्ञस्य राजनैतिकक्षेत्रे प्रभावः - कलिकालसर्वज्ञस्य समुदारदृष्टिः - कलिकालसर्वज्ञस्य योगसिद्धिः - कलिकालसर्वज्ञस्य दार्शनिकप्रतिभा - कलिकालसर्वज्ञेन संस्थापितानि नैतिकमूल्यानि - कलिकालसर्वज्ञस्य ग्रन्थाः - त्रिषष्टिशलाकापुरुषचरित्रमहाकाव्यस्य रमणीयता - योगशास्त्रस्थं स्वानुभवपरिपाकजं योगवर्णनम् - वीतरागस्तवे प्रकटीभवद् भक्तितत्त्वम् - सिद्धहेमशब्दानुशासनस्योत्कृष्टता एतदतिरिच्य कलिकालसर्वज्ञसम्बन्धि प्रेरणास्पदघटनारोचकप्रसङ्गः-स्तुत्याद्यपि प्रेषयितुं कल्पते । भवद्हृदयस्थं कलिकालसर्वज्ञं प्रत्यादरं व्यक्तीकर्तुमयमेकः सुयोग्योऽवसरः । प्रेषणावधिः 11

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 128