Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 12
________________ STAYE विश्वं परितोऽशिवदव दग्धं निर्वापयति कृपापात्रम् । यस्यामलनामसलिल मिति च नुताऽऽनमत तं शान्तिम् ॥६॥ अतिवृष्ट्याद्याः सप्ते तयस्ततो दूरतो विनश्यन्ति । यत्रार्हति विहरति सति, जयतीतिजयावहे भवति ॥७॥ VINITV PAL A सर्वज्ञेश्वर ! जिनवर !, लोकालोकावभासकानन्त ! । ध्यानैकतानमनसां, सुतुष्टिपुष्टिपैदे जीयाः ॥८॥ N TRENA 15.us, अहूँ जपनान्मननाद्, ___ ध्यानाद्भगविनो भवन्ति भयमुक्ताः । भगवंस्तवाऽनुभावान् नमोऽस्तु "स्वस्तिप्रदे तुभ्यम् ॥९॥ १. नुत-स्तुत आनमत-प्रणमत इति क्रियाद्वयम् । २. जयति, ईतिजयावहे, भवति इति त्रयं सप्तम्यन्तं अर्हतीत्यस्य विशेषणम् । ३. इ इति हेतुल्यं सम्बोधनवाचकम्, तथा च इ-सुतुष्टिपुष्टिप्रद ! जीयाः । ४. 'इ-स्वस्तिप्रद !' इत्येवं विग्रह: कार्यः Jain Education International 3 For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 140