________________
STAYE
विश्वं परितोऽशिवदव
दग्धं निर्वापयति कृपापात्रम् । यस्यामलनामसलिल
मिति च नुताऽऽनमत तं शान्तिम् ॥६॥ अतिवृष्ट्याद्याः सप्ते
तयस्ततो दूरतो विनश्यन्ति । यत्रार्हति विहरति सति,
जयतीतिजयावहे भवति ॥७॥
VINITV
PAL
A
सर्वज्ञेश्वर ! जिनवर !,
लोकालोकावभासकानन्त ! । ध्यानैकतानमनसां,
सुतुष्टिपुष्टिपैदे जीयाः ॥८॥
N
TRENA
15.us,
अहूँ जपनान्मननाद्,
___ ध्यानाद्भगविनो भवन्ति भयमुक्ताः । भगवंस्तवाऽनुभावान्
नमोऽस्तु "स्वस्तिप्रदे तुभ्यम् ॥९॥
१. नुत-स्तुत आनमत-प्रणमत इति क्रियाद्वयम् । २. जयति, ईतिजयावहे, भवति इति त्रयं सप्तम्यन्तं अर्हतीत्यस्य विशेषणम् । ३. इ इति हेतुल्यं सम्बोधनवाचकम्, तथा च इ-सुतुष्टिपुष्टिप्रद ! जीयाः । ४. 'इ-स्वस्तिप्रद !' इत्येवं विग्रह: कार्यः
Jain Education International
3 For Private & Personal Use Only
www.jainelibrary.org.