SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ STAYE विश्वं परितोऽशिवदव दग्धं निर्वापयति कृपापात्रम् । यस्यामलनामसलिल मिति च नुताऽऽनमत तं शान्तिम् ॥६॥ अतिवृष्ट्याद्याः सप्ते तयस्ततो दूरतो विनश्यन्ति । यत्रार्हति विहरति सति, जयतीतिजयावहे भवति ॥७॥ VINITV PAL A सर्वज्ञेश्वर ! जिनवर !, लोकालोकावभासकानन्त ! । ध्यानैकतानमनसां, सुतुष्टिपुष्टिपैदे जीयाः ॥८॥ N TRENA 15.us, अहूँ जपनान्मननाद्, ___ ध्यानाद्भगविनो भवन्ति भयमुक्ताः । भगवंस्तवाऽनुभावान् नमोऽस्तु "स्वस्तिप्रदे तुभ्यम् ॥९॥ १. नुत-स्तुत आनमत-प्रणमत इति क्रियाद्वयम् । २. जयति, ईतिजयावहे, भवति इति त्रयं सप्तम्यन्तं अर्हतीत्यस्य विशेषणम् । ३. इ इति हेतुल्यं सम्बोधनवाचकम्, तथा च इ-सुतुष्टिपुष्टिप्रद ! जीयाः । ४. 'इ-स्वस्तिप्रद !' इत्येवं विग्रह: कार्यः Jain Education International 3 For Private & Personal Use Only www.jainelibrary.org.
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy