________________
कीर्ति कान्ति शान्तिम्,
ऋद्धिं सिद्धिं समृद्धिमपि ददते । अहूँ नमो नमः स्तान,
___रति-मति-बुद्धिप्रदानाय ॥१०॥
अहूँ मुखमत्रमातर् !
___“भले” इति जगज्जननि ! जगद्वन्द्ये ! । देवानामप्यभिमत
वर्धनि जय, देवि विजयस्व ॥११॥
रक्षत्यहूँमत्रः,
संभेदाभेदध्यायितोऽप्यसकृत् । रोगजलज्चलनानिल
चौरतिश्चापदादिभ्यः ॥१२॥
अहूँ कुरु कुरु शान्ति
कुरु कुरु तुष्टि कुरु कुरु पुष्टिमपि । मङ्गलमनन्तरङ्ग,
कुरु कुरु स्वस्ति च कुरु कुरु त्वम् ॥१३॥ परिक रकलितो मत्रो,
ददाति सिद्धिं सुपरिकरश्चैवम् ।। ॐ श्रीं हाँ हाँ हूँ हूँ
हौँ हू: यः क्षः ही फुट फुट् स्वाहा ॥१४॥
यु.2
१. ०नामसकृत् इत्यपि पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org