________________
यस्मिन्नाप्ते शान्ति
र्यत्राऽनाप्ते भवेन्न शंवार्ता । वीर्यवतेऽहं महसे,
नमो नमः शान्तये तस्मै ॥१५॥
निर्व्याजमप्रमत्तं,
विधिनोल्लसितं सितात्मनां ध्यातः । जयतादहूँमत्रः,
शान्त्यादिकरश्च भक्तिमताम् ॥१६॥ अहूंजपतो विधिना,
भूमण्डलमुख्यशुद्ध आयतने । रक्षतु नयतु च निष्ठां,
सूरिः श्रीमानदेवश्च ॥१७॥
इह लोके भवेत्सौख्यं,
स्वर्गोऽपवर्गकोऽन्यतः । अविलम्बेन भव्यानां,
पूज्यमाने जिनेश्वरे ॥१८॥ सन्मत्रतत्रसम्पूर्ण,
- दुष्प्रापञ्च दुरात्मनाम् । सम्यगात्मपरित्राणं,
जैनं जयति शासनम् ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org