________________
Jain Education International
पीतिपराविंशतिक
जयश्रीणां हेतुं दुरितरिपुवृन्दे प्रसरति । सुरेन्द्राणां वृन्दैर्महितचरणं दिव्यकुसुमैः ॥ वचो येषां तिर्यङ्मनुजसुरभाषापरिणतं । नमामि त्वां स्वामिन् ! सकलजनसन्देहहरणम्
अहो स्वामिन् ! दिव्यं कनककमलं त्वं त्रिजगतीसरोमध्ये यस्मिन् श्रुतमधुपरागो विलसति ॥ परा आर्हन्त्यश्रीः वसति नितरां यत्र शुभदा । जगत्कल्याणं या सृजति सततं नित्यमुदिता
सदा सेव्यं शक्रैः कमलकमनं ते पदयुगं । स्फुरत्तेजोदीप्रं नखततिमयूखैरिव खेः ॥ मया दृष्टं दृग्भ्यां विकसिततमाभ्यां जिन ! यदा रमायां रामायां विरतमभवन्मेऽमम ! मनः
4
सुधासारेऽगारे नयनयुगविश्रांतिकृतये । शमासारे तारे तरलतरतेजोवलयतैः ॥ मुदाकारे सारे सकलजगतीदृश्यनिवहे । मनो लीनं पीनं मम मुखसरोजे तव विभो !
6
For Private & Personal Use Only
मुनिधुरन्धरविजयः
રો
રો
"
nn
www.jainelibrary.org