SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Jain Education International पीतिपराविंशतिक जयश्रीणां हेतुं दुरितरिपुवृन्दे प्रसरति । सुरेन्द्राणां वृन्दैर्महितचरणं दिव्यकुसुमैः ॥ वचो येषां तिर्यङ्मनुजसुरभाषापरिणतं । नमामि त्वां स्वामिन् ! सकलजनसन्देहहरणम् अहो स्वामिन् ! दिव्यं कनककमलं त्वं त्रिजगतीसरोमध्ये यस्मिन् श्रुतमधुपरागो विलसति ॥ परा आर्हन्त्यश्रीः वसति नितरां यत्र शुभदा । जगत्कल्याणं या सृजति सततं नित्यमुदिता सदा सेव्यं शक्रैः कमलकमनं ते पदयुगं । स्फुरत्तेजोदीप्रं नखततिमयूखैरिव खेः ॥ मया दृष्टं दृग्भ्यां विकसिततमाभ्यां जिन ! यदा रमायां रामायां विरतमभवन्मेऽमम ! मनः 4 सुधासारेऽगारे नयनयुगविश्रांतिकृतये । शमासारे तारे तरलतरतेजोवलयतैः ॥ मुदाकारे सारे सकलजगतीदृश्यनिवहे । मनो लीनं पीनं मम मुखसरोजे तव विभो ! 6 For Private & Personal Use Only मुनिधुरन्धरविजयः રો રો " nn www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy