________________
अहो ते सद्वक्त्रं परमकरुणासारसरसं । त्रिलोकीनां प्रेम्णां परमनिलयं धर्मविलयम् ॥ शरच्चन्द्रज्योत्स्नोज्ज्वलममलचेतोभिरनिशं । हृदि ध्येयं पेयं निमिषरहितैर्नेत्रपुटकैः
जगत्प्रेक्ष्य प्रेक्ष्यं वदनकमलं प्रेमविमलं । कदाsहं प्रेक्षिष्ये प्रकटपरमोल्लासजनकम् ॥ स्फुरुद्धामं धामं प्रशमरसपीयूषसरितां । अमन्दैरानन्दैर्नयनगलदश्रुस्तव मुदा
सदोद्दामं कामप्रकटरिपुनिर्धातनकृते लसत्पात्रं गात्रं गुणगणमणीनां तव शुभम् । स्फुरल्लावण्याम्भोजलधिसदृशं लीनसुदृशं दृशोर्मार्गे भाग्यैः सुलभमथ लभ्यं कथमहो
समीहे न त्यागं प्रिय ! तव वियोगं ददति यः । न मान्यो वैराग्यः तव परमरागं विघटयन् ॥ न साऽभीष्टा दीक्षा तव विरमणं या प्रकुरुते । न याचे तं मोक्षं तव चरणसेवाविरहितम्
तवैश्वर्यं वर्यं जगति लभते कोऽपि न परः । स्फुरद्योगो योगी सकलजगतीविस्मयकरः ॥ लसन्माहात्म्यं तत्परमसुलभं ते पदयुगे । समासीनानां वै मनजदनुजेन्द्रार्चनजुषि
Jain Education International
7
For Private & Personal Use Only
॥५॥
દો
॥७॥
n
len
www.jainelibrary.org