SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अहो ते सद्वक्त्रं परमकरुणासारसरसं । त्रिलोकीनां प्रेम्णां परमनिलयं धर्मविलयम् ॥ शरच्चन्द्रज्योत्स्नोज्ज्वलममलचेतोभिरनिशं । हृदि ध्येयं पेयं निमिषरहितैर्नेत्रपुटकैः जगत्प्रेक्ष्य प्रेक्ष्यं वदनकमलं प्रेमविमलं । कदाsहं प्रेक्षिष्ये प्रकटपरमोल्लासजनकम् ॥ स्फुरुद्धामं धामं प्रशमरसपीयूषसरितां । अमन्दैरानन्दैर्नयनगलदश्रुस्तव मुदा सदोद्दामं कामप्रकटरिपुनिर्धातनकृते लसत्पात्रं गात्रं गुणगणमणीनां तव शुभम् । स्फुरल्लावण्याम्भोजलधिसदृशं लीनसुदृशं दृशोर्मार्गे भाग्यैः सुलभमथ लभ्यं कथमहो समीहे न त्यागं प्रिय ! तव वियोगं ददति यः । न मान्यो वैराग्यः तव परमरागं विघटयन् ॥ न साऽभीष्टा दीक्षा तव विरमणं या प्रकुरुते । न याचे तं मोक्षं तव चरणसेवाविरहितम् तवैश्वर्यं वर्यं जगति लभते कोऽपि न परः । स्फुरद्योगो योगी सकलजगतीविस्मयकरः ॥ लसन्माहात्म्यं तत्परमसुलभं ते पदयुगे । समासीनानां वै मनजदनुजेन्द्रार्चनजुषि Jain Education International 7 For Private & Personal Use Only ॥५॥ દો ॥७॥ n len www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy